डॉ. बाबासाहेब अम्बेडकर 
Dr. Bhimrao Ambedkar 


डॉ. बाबासाहेब अम्बेडकरअस्माकं देशस्य महान् नेता। न जन्मेन अपितु कार्येण मनुष्यो महान् भवति इति उक्तवान्।

बाबासाहेब इत्यस्य वास्तविक नाम भीमराव अम्बेडकर आसीत्‌। मध्यप्रदेशस्य म्होवग्रामे १८९१ तमे वर्षे एप्रिलमासस्य १४ दिनाङ्के अस्य जन्म अभवत् । तस्य पितुः नाम रामजी सकपालः, मातुः नाम भीमबाई आसीत् । अम्बेडकरः बाल्यकालात् एव अतीव निर्भयः साहसी च आसीत् । सः अतीव शीघ्रं पठति स्म। तस्य अर्थशास्त्रे उच्चशिक्षा आसीत् ।

बाबा साहेब ने अस्पृष्ट एवं दमनितों की बहुत सेवा की। अस्पृष्टानां उत्थानार्थं चकार अनेकानि गतिनि । तेन महदस्य चबदरतडागः अस्पृष्टेभ्यः उद्घाटितः आसीत्। स्वतन्त्रभारतस्य संविधानस्य निर्माणे डॉ. अम्बेडकरस्य बहु योगदानम् आसीत् । १९५६ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के तस्य मृत्युः अभवत् ।

दलितसमाजस्य जनाः एतं भारतमातुः पुत्रं देवं मन्यन्ते ।