ज्योतिबा फुले 
Jyotiba Phule


महात्मा फुले अस्माकं देशस्य महान् समाजसुधारकः आसीत् । तस्य नाम जोतिराव फुले आसीत् । जनाः तां स्नेहेन 'जोतिबा' इति आह्वयन्ति स्म ।

जोतिराव जाताः १८२७ अहं महाराष्ट्रे अभवत्। तस्य पितुः नाम गोविन्द्रावः, मातुः नाम चिमनाबाई आसीत् । गोविन्द्रो पुष्पाणि विक्रयति स्म । अत एव जनाः तं 'फुले' इति आह्वयन्ति स्म ।

तेषु दिनेषु अस्माकं देशे बालिकानां शिक्षा न दीयते स्म । जोतिरावः पुणेनगरे बालिकानां कृते विद्यालयं उद्घाटितवान् । अस्माकं देशे एषा प्रथमा बालिकाविद्यालयः आसीत् । जोतिरावः तस्य पत्नी सावित्रीबाई च अस्मिन् विद्यालये बालिकानां शिक्षणम् आरब्धवन्तौ । दलितानां पेयजलसमस्यायाः निवारणाय जोतिरावः तेषां कृते स्वस्य जलस्य टङ्कीम् उद्घाटितवान् आसीत् ।

जोतिरावः सत्यं धर्मं मन्यते स्म । १८९० तमे वर्षे जोतिरावस्य मृत्युः अभवत् ।