सदाचार
सदाचारः
Sadachar


सदाचारः शब्दान् ददातु शब्दाः यदृच्छया कृता - सद् आचरण। सद्वृत्ति इत्यर्थः । सत्यं, अहिंसा, स्नेहः, औदार्य, सद्भावना इत्यादि सदाचारः इत्यस्य केचन मुख्यः लक्षणानि सन्ति। एतानि व्यक्तिः जीवने एतानि कार्यान्वयति सः गुणवान् इति उच्यते । सद् आचरणेन न केवलं जीवने सुखं शान्तिं च अनुभवति, अपितु अन्येषां लाभः अपि भवति । प्रत्येकं व्यक्तिः स्वस्य व्यक्तिगतजीवने नैतिकतायाः कतिपयान् नियमान् सिद्धान्तान् वा निर्धारयितुं शक्नोति । स्मर्तव्यं यत् सत् आचरणं तत् यत् व्यक्तिस्य जीवने अपि च समग्रसमाजस्य जीवने सुखं, शान्तिं, समृद्धिम्, नैतिकतां च आश्रयं ददाति। सदाचारःइत्यस्य सत्यनिष्ठा इत्यस्मात्‌ पिधानं करोतु इति सम्बन्धः। परस्परं पर्यायवाची इति वक्तुं न अतिशयोक्तिः स्यात् । पुण्यस्य च सम्बन्धः मनुष्यस्य मनसः भावैः सह तस्य बाह्य आचरणेन वा व्यवहारेण वा। वस्तुतस्तु चित्तभावो बाह्यव्यवहारश्चैकस्यैव पक्षद्वयम् । शिष्टाचारः न केवलं सदाचारस्य भागः, अपितु सामाजिकव्यवहारे सदाचारस्य पर्यायः भवति । देशस्य कालानुगुणं शिष्टाचारनियमेषु न्यूनाधिकं परिवर्तनं भवति । गुणः तर्हि सम्भवः स्यात् यदा मनुष्यः नियंत्रणं, शुद्धता, दृढ़ता, कर्तव्यपराणता, क्षमाशीलता गुणानाम् अस्माकम्‌ व्यक्तित्व इत्यस्मिन्‌ विकासः करोतु।