इंटरनेट
अन्तर्जालः
Internet


अन्तर्जालः जनसञ्चारस्य नवीनतमं किन्तु द्रुतगत्या लोकप्रियं माध्यमम् अस्ति । एतत् एकं माध्यमं यस्मिन् मुद्रितमाध्यमानां, रेडियो-दूरदर्शनस्य, पुस्तकस्य, चलच्चित्रस्य, पुस्तकालयस्य अपि सर्वे गुणाः सन्ति । तस्य व्याप्तिः जगतः कोणेषु अस्ति तस्य वेगस्य उत्तरं नास्ति। सर्वमाध्यमानां समागमः । विश्वस्य कस्मिन् अपि कोणे मुद्रिते वृत्तपत्रे पत्रिकायां वा मुद्रिता सामग्री अन्तर्जालमाध्यमेन पठितुं शक्यते । अन्तर्जालः विश्वव्यापी जालम् अस्ति, यस्य अन्तः सञ्चितकोटिपृष्ठेभ्यः तस्य अर्थस्य सामग्री क्षणमात्रेण प्राप्यते । इदं एकं अन्तरक्रियाशीलं साधनम् अस्ति, अर्थात् भवान् केवलं मौनदर्शकः नास्ति। प्रश्नोत्तर, विवादः इत्यादिषु । भागं ग्रहीतुं शक्नोति। भवन्तः गपशपं कर्तुं शक्नुवन्ति तथा च यदि इच्छन्ति तर्हि स्वकीयं ब्लॉग् निर्माय कस्यापि पत्रकारिताविमर्शस्य सुगमकर्ता भवितुम् अर्हन्ति। अन्तर्जालः अस्मान् मीडियासमागमयुगे प्रविष्टवान्, संचारस्य नूतनानि सम्भावनानि च उद्घाटितवन्तः। अन्तर्जालेन पाठकानां कृते, शोधकर्तृणां कृते संभावनानां नूतनानि द्वाराणि उद्घाटितानि, अस्मान् विश्वग्रामस्य सदस्याः च कृताः। एतैः सह अन्तर्जालस्य केचन दोषाः अपि सन्ति । तस्मिन् कोटिशो अश्लीलपृष्ठानि पूरितानि सन्ति, येन बालकानां मृदुमनसि दुर्प्रभावः भवितुम् अर्हति । अन्तर्जालस्य अपि दुरुपयोगः कर्तुं शक्यते । एतादृशानां दुरुपयोगस्य बहवः घटनाः अपि प्रमुखरूपेण आगताः सन्ति ।