जनसंचार माध्यम
Jansanchar Madhyam


संचारः द्वयोः वा अधिकयोः व्यक्तियोः मध्ये सूचनानां, विचाराणां, भावनानां च आदानप्रदानं भवति । वाच्यम् अवाच्यम् च  संचार इत्यस्य अतिरिक्त पारस्परिक, पारस्परिक, समूहसञ्चारः जनसञ्चारः च प्रमुखाः सन्ति। सूचना, शिक्षा, मनोरञ्जनं च विहाय जनसञ्चारः कार्यसूचीनिर्धारणरूपेण अपि कार्यं करोति । जनसंचारमाध्यमानां सकारात्मकः अपि च नकारात्मकः प्रभावः जनानां उपरि भवति । 'संचार' शब्दस्य उत्पत्तिः 'चर' धातुनिर्मितम्, अर्थ-एकस्मात् स्थानात् अन्यस्मिन् स्थाने गच्छन्तु वा गच्छन्ति वा। संचारः एकः जटिलः प्रक्रिया अस्ति । संचारप्रक्रियायां ग्राहकस्य अपि महत्त्वपूर्णा भूमिका भवति । संचारस्य महत्त्वपूर्णः प्रकारः जनसञ्चारः अस्ति । यदा वयं व्यक्तिसमूहेन सह प्रत्यक्षसञ्चारस्य स्थाने केनचित् तान्त्रिकमाध्यमेन वा यांत्रिकमाध्यमेन वा समाजस्य विशालवर्गेण सह संवादं कर्तुं प्रयत्नशीलाः स्मः तदा तत् जनसञ्चारः इति उच्यते । अस्मिन् सन्देशः यांत्रिकसाधनेन बहुगुणितः भवति येन सः यथासंभवं जनानां कृते प्रसारयितुं शक्यते । एतदर्थं वयं बहवः साधनानि उपयुञ्ज्महे; यथा वृत्तपत्राणि, रेडियो, टीवी, सिनेमा वा अन्तर्जालः। जनसञ्चारस्य प्रबलतमः कडिः पत्रपत्रिकाः वा मुद्रितमाध्यमानि वा सन्ति । ततः इलेक्ट्रॉनिकमाध्यमानां भूमिका आगच्छति। एतेषु रेडियो, दूरदर्शनं, अन्तर्जालः च सन्ति । अन्तर्जालः जनसञ्चारस्य नवीनतमं द्रुतगत्या उदयमानं च लोकप्रियं माध्यमम् अस्ति ।