खेलों की दुनिया
क्रीडायाः जगत्
Khelon Ki Duniya 


क्रीडा एकः क्षेत्रः अस्ति यस्मिन् अधिकांशजनानां रुचिः भवति । क्रीडाः प्रत्येकस्य पुरुषस्य जीवने ऊर्जां प्रविशन्ति। अस्माकं बाल्यकालात् एव क्रीडासु रुचिः अस्ति तथा च अस्माकं अधिकांशस्य अन्तः एकः क्रीडकः भवति। जीवनस्य त्वरिततायाः अन्येषां दायित्वानाञ्च कारणात् क्रीडकः कुत्रचित् दफनः भवितुम् अर्हति परन्तु क्रीडायां तस्य रुचिः एव तिष्ठति । एतदेव कारणं यत् क्रिकेट् वा हॉकी, टेनिस् वा फुटबॉल, ओलम्पिक वा एशियाई क्रीडाः – ते सर्वे उत्सवः भवन्ति। अनेकाः क्रीडाः देशस्य संस्कृतिषु निहिताः सन्ति । अत एव तेषां क्रीडाणां विषये पठन्तः पश्यन्ति च जनानां संख्या अतीव अधिका भवति । प्रायः सर्वेषु वृत्तपत्रेषु एकं वा द्वौ वा क्रीडापृष्ठं भवति । कोऽपि टीवी तथा च क्रीडावार्ता विना रेडियो बुलेटिन पूर्णं न भवति। पत्रिकाः क्रीडायां, क्रीडा विशेषः एवं क्रीडा पूरक विषये विशेषः आलेख प्रकाशित तत्र सन्ति। स्वास्थ्यस्य मनोरञ्जनस्य च कृते क्रीडा एकं शक्तिशाली माध्यमम् अस्ति।