दिल्ली की मेट्रो ट्रेन 
दिल्ली मेट्रो रेलगाड़ी
Delhi ki Metro Train


२००२ तमस्य वर्षस्य डिसेम्बर्-मासस्य २५ दिनाङ्के दिल्ली-मेट्रो-यानस्य आरम्भः अभवत् । तदनन्तर सीलमपुर से तिस हजारीएकः एव मार्गः आरब्धः। दिल्लीनगरे अद्य मेट्रोजालं स्थापितं अस्ति। मेट्रो रेलगाड़ी तिस हजारी इत्यस्मात्‌ रिथला, कश्मीर गेट इत्यस्मात्‌ दिल्ली विश्वविद्यालयं, द्वारका इत्यस्मात्‌ कनाट प्लेस (राजीव चौक) तथा चांदनी चौक अनेकमार्गेषु यावत्  कौशलं धावनात्। २०१२ तमवर्षपर्यन्तं अन्ये बहवः नूतनाः मार्गाः अपि आरभ्यन्ते । मेट्रोरेलयानेन दिल्लीयानव्यवस्थायां क्रान्तिकारी परिवर्तनं जातम्। अनेन दिल्ली विश्वस्तरीयनगरी भवितुं सज्जा अस्ति। वातानुकूलितत्वेन मेट्रो-रेलयानं अत्यन्तं आरामदायकम् अस्ति । तस्मिन् यात्रा सुरक्षिता आरामदायका च भवति। एतेन समयस्य अपि रक्षणं भवति । मेट्रो-रेलगाडयः अपि भूमौ प्रचलन्ति, भूमौ धावन्ति, स्तम्भेषु अपि प्रचलन्ति । एषा विश्वस्तरीयसेवा अस्ति। एतेषु रेलयानेषु स्वचालितरेलसंरक्षणप्रणाली स्थापिता अस्ति। एतस्याः व्यवस्थायाः कारणात् प्रत्येकं निमेषद्वयस्य अनन्तरं मेट्रो-रेलयानं चालयितुं शक्यते इति सम्भवं जातम् । एतेन प्रणाल्या सह रेलयानं चालयितुं चालकस्य आवश्यकता नास्ति । एतेषां रेलयानानां कृते कम्प्यूटरीकृतं नियन्त्रणकेन्द्रम् अपि स्थापितं अस्ति । अस्मिन् केन्द्रे अत्याधुनिकप्रणालीभिः सुसज्जितम् अस्ति । मेट्रो ट्रेन एनसीआर किञ्चित् कालेन। संयोजितुं गच्छति। अस्य विकासस्य अपार सम्भावना अस्ति ।