समाचार पत्र
समाचारं पत्रम्
Newspaper


वृत्तपत्रस्य महत्त्वं दिने दिने वर्धमानम् अस्ति। यद्यपि वार्ताप्राप्त्यर्थम् अन्ये साधनानि सन्ति तथापि वृत्तपत्रम् अद्यापि वार्तायां विश्वसनीयतमं माध्यमं मन्यते । इदं सर्वाधिकं सस्तो, सुलभं, लोकप्रियं च माध्यमम् अस्ति । नगरं, नगरं, ग्रामं ग्रामं यावत् सुलभम् अस्ति । वृत्तपत्रं न केवलं वार्ताभण्डारः, अपितु तस्य अन्ये विविधाः उपयोगाः अपि सन्ति । अस्मिन् सचित्रवार्ताः सन्ति । अस्मिन् सम्पादकीय भवति यस्मिन् सम्पादकः गम्भीरस्य तत्र टीका अस्ति। तत्र विविधविषयेषु निपुणानां लेखाः सन्ति । ते अस्मान् सुखिनः मनोरञ्जनं च कुर्वन्ति। तेषु विज्ञापनाः अपि सन्ति । वृत्तपत्रेषु विभिन्नप्रकारस्य कार्याणां विषये अपि सूचनाः प्रकाश्यन्ते । क्रीडावार्ताः, व्यापारवार्ताः च सन्ति । वृत्तपत्रं लोकतन्त्रस्य चतुर्थस्तम्भः इति मन्यते । जनमतं निर्माति, जनान् स्वअधिकारस्य विषये अवगतं करोति। ते लोकतन्त्रस्य निरीक्षकाः सन्ति। यद्यपि वृत्तपत्रेभ्यः बहु लाभः भवति तथापि यदा ते पक्षपातपूर्णवार्ता दातुं आरभन्ते तदा ते समाजस्य भ्रमस्य कार्यं अपि कुर्वन्ति। वृत्तपत्रं स्वस्य निष्पक्षतां धारयेत्।