विज्ञापन की दुनिया
विज्ञापन विश्व
Vigyapan ki Duniya 


अद्यतनस्य गुग्गः विज्ञापनस्य युगः अस्ति। यत्र यत्र पश्यसि तत्र विज्ञापनाः दृश्यन्ते। दूरदर्शनकार्यक्रमाः, पत्रिकाः, नगरस्य उच्चैः प्राकाराः, विपणयः वा वीथीः वा – विज्ञापनाः सर्वत्र दृश्यन्ते । बृहत्कम्पनयः निर्मातारः च स्वस्य उत्पादानाम् प्रचारार्थं विविधप्रकारस्य विज्ञापनस्य उपयोगं कुर्वन्ति । विज्ञापनं विना विपण्यां किमपि जीवितुं न शक्नोति। विज्ञापनेषु कोटिरूप्यकाणां व्ययः भवति। विज्ञापनार्थं बृहत् चलचित्रतारकाः, क्रीडकाः, अन्यक्षेत्रेभ्यः प्रसिद्धाः व्यक्तित्वाः च गृह्यन्ते । विज्ञापनं दृष्ट्वा एव वयं नूतनानां वस्तूनाम् विषये ज्ञातुं शक्नुमः। एतानि दृष्ट्वा अस्मान् वस्तुनां सम्यक् चयनं कर्तुं साहाय्यं करोति। आम्, अनेकेषु विज्ञापनेषु वस्तुनः गुणवत्ता अतिशयोक्तिः भवति। बहवः विज्ञापनाः विनोदपूर्णाः अपि च हास्यप्रदः अपि भवन्ति । इदानीं एकं वस्तु अन्यस्य वस्तुनः विज्ञापनं जातम्। एकं वस्तु क्रीत्वा अन्यं वस्तु निःशुल्कं दीयते येन तस्य विज्ञापनं कर्तुं शक्यते। केषुचित् विज्ञापनेषु स्त्रियः अश्लीलरूपेण चित्रिताः भवन्ति, यत् सर्वथा सम्यक् वक्तुं न शक्यते ।