मित्र की आवश्यकता
मित्रस्य आवश्यकता अस्ति
Mitra ki Aavashyakata



वस्तुतः जीवने एकान्तता प्रजापतिः शापः एव । अनेन शापेन बाध्यः सन् कदाचित् आत्महत्यायाः प्रवृत्तिः भवति । सामाजिकपशुत्वेन सः समाजे जीवितुं इच्छति, भावनानां आदानप्रदानं कर्तुम् इच्छति, स्वस्य सुखदुःखेन सह मित्रतां कर्तुम् इच्छति। कुटुम्बे सर्वेषां बन्धुजनानाम् अभावेऽपि तस्मै एतादृशः व्यक्तिः आवश्यकः यस्मात् सः सर्वान् विषयान् मुक्ततया वक्तुं शक्नोति । परिवारजनानां अपि काश्चन सीमाः भवन्ति । पित्रे एव वक्तुं शक्याः केचन विषयाः सन्ति, मातृमात्रे एव वक्तुं शक्यन्ते, केचन वस्तूनि भ्रातृभगिनीभ्यः अपि कथ्यन्ते, केषुचित् विषयेषु भार्या परामर्शः भवति केषुचित् अन्यविषयेषु वृद्धाः गृहसदस्याः, किन्तु तानि सर्वाणि वस्तूनि शुभं वा दुष्टं वा पुण्यं वा दोषं वा लाभं वा अगुणं वा कल्याणं वा विनाशं वा उदयं वा पतनं वा उत्कृष्टता वा अवनतिं वा यदि कस्मैचित् प्रकटतया वक्तुं शक्यते तर्हि मित्राय एव . मित्राभावे पुरुषः किमपि नष्टमिव अनुभवति, कस्मै स्वसुखं दुःखं च कथयेत्, कस्य पुरतः हृदयस्य पुटं उद्घाटयेत्? केन सह विहार-हास्य-कालं यापयति, केन सह दुःख-काले साहाय्यं याचयेत् । सल्लाहं प्राप्नुवन्तु सहानुभूतिम् अपि प्राप्नुवन्तु? कस्मै स्वरक्षणस्य दायित्वं न्यस्येत् । यतः मित्रस्य रक्षणं, प्रगतिः, उत्थानं च सर्वं मित्राधारितं भवति । यथा पुरुषस्य हस्तौ नित्यं शरीरस्य रक्षणं करोति, तयोः वक्तुं आवश्यकता नास्ति, न च शरीरं कदापि वदति यत् अहं पृथिव्यां पतने तदा त्वं अग्रे आगत्य त्राणं करोषि; सत्मित्र इव तु सदा देहरक्षणे प्रवर्तते । तथैव पलकानि अपि पश्यन्तु, यदि नेत्रेषु एकः रजः कणः गच्छति तर्हि पलकाः तत्क्षणमेव निमीलन्ति। सा प्रत्येकं विपदात् नेत्रं रक्षति। तथा सत्मित्रः सदा मित्रस्य हितं चिन्तयति किमपि न वदन् ।