विज्ञान का युग

विज्ञानस्य आयुः

Vigyan ka Yug


वर्तमानयुगं विज्ञानस्य युगम् अस्ति। विज्ञानस्य आश्चर्यैः समग्रं जगत् प्रभावितम् अस्ति। अस्माकं जीवने अपि विज्ञानस्य महत् प्रभावः अभवत् । विज्ञानात् पृथक् स्वयमेव जीवितुं वयं कल्पयितुं अपि न शक्नुमः। विज्ञानस्य विविधानि आविष्काराः अस्मान् सुलभं कृतवन्तः। विज्ञानस्य एकं प्रमुखं योगदानं विद्युत्-आविष्कारः अस्ति । अस्माकं सर्वाणि सुविधानि एतेन विद्युत्द्वारा संचालिताः सन्ति। विज्ञानस्य प्रसादेन वयं स्वगृहे उपविश्य तप्ततापे अपि कश्मीरस्य शीतलतां अनुभवामः। भोजनं शीतलकस्य अन्तः स्थापयित्वा ताजां स्थापयितुं शक्यते। मनोरञ्जनक्षेत्रे विज्ञानेन अनेकानि चमत्कारिकानि कार्याणि कृतानि सन्ति । दूरदर्शनस्य नवीनतमरूपाः आगच्छन्ति। विज्ञानेन अस्मान् सङ्गणकान् प्रदातुं बहुभ्यः समस्याभ्यः मुक्तिः प्राप्ता अस्ति। अन्तर्जालद्वारा अस्मान् विश्वेन सह सम्बद्धम् अस्ति। विज्ञानेन जनसञ्चारक्षेत्रे क्रान्तिः आगतवती अस्ति । मोबाईलफोनस्य उपयोगः बहुधा भवति। श्रमिकाः श्रमिकाः च तस्य उपयोगं कुर्वन्तः दृश्यन्ते । विज्ञानस्य दुरुपयोगः अपि सम्भवति। विनाशकारी शास्त्राणां इत्यस्य निर्माणम्, परमाणुबम्बः इत्यस्य निर्माणम् इत्यादि विज्ञानम्‌ इत्यस्य दुरुपयोगः क्रियते।