हमारे राष्ट्रीय प्रतीक
अस्माकं राष्ट्रियचिह्नम्
Hamare Rashtriya Prateek



प्रत्येकं राष्ट्रस्य केचन राष्ट्रियचिह्नानि सन्ति। एते प्रतीकाः तस्य राष्ट्रस्य तादात्म्यं भवन्ति, तस्य स्वातन्त्र्यस्य, तादात्म्यस्य च भावः ददति । भारतं स्वतन्त्रं राष्ट्रम् अस्ति तथा च अस्य केचन राष्ट्रियचिह्नानि अपि सन्ति । अस्माकं देशस्य पञ्च विशिष्टाः प्रतीकाः सन्ति – राष्ट्रध्वजः, राष्ट्रगीतं, राष्ट्रचिह्नम्, राष्ट्रपक्षिणः, राष्ट्रपशुः च । एतेषां माध्यमेन भारतस्य राष्ट्रियचरित्रस्य परिचयः भवति । एतेषु राष्ट्रप्रतीकेषु सर्वेषु भारतीयेषु सम्मानस्य निष्ठायाः च भावः वर्तते । भारते त्रिवर्णध्वजं राष्ट्रध्वजरूपेण स्वीकृतम् । अयं त्रिवर्णीयः ध्वजः भारतस्य स्वातन्त्र्यसङ्घर्षे अस्माकं संघर्षस्य प्रतीकम् आसीत् । अस्य भगवावर्णः यज्ञस्य, त्यागस्य, शौर्यस्य च बोधकः, मध्ये श्वेतवर्णः शान्तिं शुद्धतां च सूचयति तथा च हरितवर्णः देशस्य भूमिस्य उर्वरता, हरितत्वं च सूचयति। वृत्तं जीवनस्य गतिशीलतायाः प्रतीकं भवति। कवि रवीन्द्रनाथ टैगोर समया रचितः गीतं 'जन-गण-मन' अस्माकम्‌ राष्ट्रगीतम् अस्ति। भारतस्य राष्ट्रचिह्नं सारनाथस्थे अशोकस्तम्भात् गृहीतम् अस्ति । केवलं सर्वकारीयकार्याय एव तस्य उपयोगः कर्तुं शक्यते । मयूरः अस्माकं राष्ट्रियः पक्षी अस्ति व्याघ्रः अस्माकं राष्ट्रियपशुः अस्ति। अस्माकं एते राष्ट्रियचिह्नानि अस्माकं सांस्कृतिकपरिचयस्य व्यापकं मान्यतां ददति। एते सर्वे देशस्य गौरवपूर्णाः परम्पराः जीवनस्य मूल्यानि च प्रकाशयन्ति।