आतंकवाद 
आतङ्कवादः
Aatankwad


अद्यत्वे विश्वस्य समक्षं गम्भीराणां आव्हानानां मध्ये आतङ्कवादः अन्यतमः अस्ति । एतत् लोकतन्त्रविरुद्धं युद्धं मानवताविरुद्धम् अपराधः च अस्ति। इदं कुक्कुर-नरसंहारस्य नूतनं रूपम् अस्ति यत् राष्ट्रिय-एकतां, सार्वभौमत्वं, अन्तर्राष्ट्रीय-कानूनं च खतरान् जनयति । एकविंशतिशतके मानवतायाः कृते आतङ्कवादः एकप्रकारेण नूतनं आव्हानं वर्तते। आतङ्कवादः कतिपयानां उन्मत्तानां मानवजातेः विरुद्धं हिंसा अस्ति। आतङ्कवादिनः क्रूराः, हृदयहीनाः, मनःहीनाः अपराधिनः सन्ति। रक्तपातं अपराधं च कुर्वन्ति अपराधबोधं विना । प्रायः सर्वे आतङ्कवादिनः किञ्चित् प्रशंसनीयं कारणं दापयन्ति यस्य कृते संवैधानिकसाधनाः प्रभाविणः न सन्ति। आतङ्कवादिनः सर्वकारस्य मनोबलं क्षीणं कुर्वन्ति, अन्ते च प्रतिकारात्मकहिंसायां बाध्यन्ते । आतङ्कवादिनः एकं जनं मारयित्वा दश जनान् भयभीतुं इच्छन्ति। भारतं विगतकेभ्यः दशकेभ्यः आतङ्कवादीनां क्रियाकलापैः दुर्बलतया प्रभावितम् अस्ति । वर्षेभ्यः जम्मू-कश्मीरे सीमान्तर-आतङ्कवादस्य वृद्धिः अभवत् । ते अधुना देशस्य प्रमुखनगराणि प्रमुखसंस्थाः च लक्ष्यं कुर्वन्ति । अस्माभिः आतङ्कवादेन सह कठोररूपेण व्यवहारः कर्तव्यः अस्ति।