बालश्रम
बालश्रमः
Balshram

२००६ तमस्य वर्षस्य अक्टोबर्-मासस्य १० दिनाङ्के सर्वकारेण बालश्रम-(निषेध-विनियमनम्)-अधिनियम-१९८६ इत्यस्य अधिसूचनस्य नाटके राजनैतिक-इच्छा-अभावः आसीत् प्रथमं, अस्य नियमस्य कार्यान्वयनार्थं खतरनाक-उद्योगानाम् सूचीं निर्मातुं षड्-सप्त-वर्षाणि यावत् समयः अभवत्, ततः या सूची कृता सा अपि अर्ध-अपूर्णा आसीत् सूची अर्धपूर्णा इति वक्तुं शक्यते यत् ये उद्योगाः वास्तवतः खतरनाकाः सन्ति, येषु कार्यं निरन्तरं कृत्वा बालश्रमस्य प्रचलनं निवारयितुं कोऽपि उपायः नास्ति, ते उद्योगाः अस्मिन् सूचौ लुप्ताः सन्ति। अस्मिन् नियमे प्रथमा त्रुटिः आसीत् यदा तस्मिन् निषेधः, नियमनम् इत्यादीनि शर्ताः योजिताः आसन् । हे भ्राता बालश्रमः दोषः अस्ति, तस्य नियमस्य चर्चा कुतः आगता? भवता केवलं बालश्रमं निवारयितव्यम् आसीत्, परन्तु भवता तस्य शासनस्य व्यवस्था कृता । उच्यते- यदि बालः कुटुम्बस्य भागत्वेन कार्यं करोति तर्हि न बालश्रमः । एवं भवद्भिः बालश्रमः न्याय्यः कृतः। द्वितीयं महत्त्वपूर्णं वस्तु अस्ति यत् ये उद्योगाः खतरनाकवर्गे स्थापनीयाः आसन् ते अस्मिन् सूचौ न समाविष्टाः आसन् । यथा कालीन उद्योगः, खानिः, ढाबाः च। भवान् वक्ष्यति यत् कथं चायधाबाः खतरनाकाः उद्योगाः अभवन्, अतः ये सर्वे व्यापाराः बालकान् शिक्षायाः दूरं नयन्ति, ते सर्वे भयानकाः सन्ति। अस्माकं देशे ६-१४ वर्षाणां १० कोटिबालाः विद्यालयं गन्तुं न शक्नुवन्ति। यदि ते विद्यालये न सन्ति तर्हि स्पष्टतया ते कुत्रचित् कार्यं कुर्वन्ति। ते क्षेत्रेषु वा निर्माणक्षेत्रे वा कार्यं कुर्वन्ति, इष्टकाभट्टेषु कार्यं कुर्वन्ति। बालश्रमस्य निवारणं नौकरशाहीद्वारा आश्रितं कर्तुं न शक्यते। शिक्षा एव एकः उपायः अस्ति, यः एतत् दुष्टव्यवहारं नियन्त्रयिष्यति। संविधाने संशोधनं कृत्वा अपि शिक्षां मौलिकं अधिकारं कर्तुं विषयः अटति, तस्य नियमः न क्रियते इति दुःखदम्। अत एव राजनैतिक-इच्छा-अभावः अस्ति इति वक्तुं शक्यते ।