पर्यावरण प्रदूषण
पर्यावरणम्‌ प्रदूषणं
Environmental Pollution 


प्रदूषणम् अर्थात् अवांछितं मलम्, कचराणि च ये जलं, वायुम्, भूमिं च दूषयन्ति । यः पदार्थः पर्यावरणं प्रति मुक्तः भवति यस्य कस्यचित् जीवस्य हानिः कर्तुं क्षमता भवति सः प्रदूषकः इति उच्यते । प्रदूषणस्य साक्षात् सम्बन्धः मनुष्याणां तेषु कार्येषु भवति ये प्रकृतिं न गृहीत्वा साध्यन्ते । स्थले ठोस अपशिष्टं क्षिप्त्वा गम्भीराः पर्यावरणसमस्याः सृज्यन्ते । जैविकप्रक्रियाभिः प्लास्टिकस्य नाशः न भवति । रसायनानि भूप्रदूषणस्य गम्भीरः पक्षः अस्ति । तेषां स्वास्थ्ये दुर्प्रभावः भवति। नद्यः, सरोवराणि तथा समुद्रेषु प्रक्षिप्ताः अप्रशोधिताः मानवीय-औद्योगिक-अपशिष्टाः जलं दूषयन्ति। अनेन जले प्राणवायुस्य हानिः भवति । एतेन मत्स्यादिजीवानां मृत्युः भवितुम् अर्हति । वायुप्रदूषणं मुख्यतया जीवाश्म-इन्धनस्य दहनेन, मोटरवाहनानां धूमेन च भवति । अस्य कारणात् वायुमण्डलस्य ओजोनस्तरः द्रुतगत्या क्षीणः भवति । किमपि प्रकारस्य प्रदूषणस्य नियन्त्रणार्थं जनानां सक्रियभागीदारी आवश्यकी अस्ति। पर्यावरणस्य प्रदूषणात् उद्धाराय अधिकाधिकवृक्षाणां रोपणं करणीयम्। जलस्य गुणवत्तायाः निर्वाहः अपि महत्त्वपूर्णः अस्ति । कोलाहलप्रदूषणस्य अपि नियन्त्रणस्य आवश्यकता वर्तते।