भूमंडलीकरण
वैश्वीकरणम्
Globalization 


वैश्वीकरणप्रक्रियायां देशाः परस्परं आश्रिताः भवन्ति, जनानां मध्ये दूरी न्यूनीभवति च । वैश्वीकरणस्य प्रक्रियायां प्रौद्योगिकीपरिवर्तनानां महत्त्वपूर्णा भूमिका अस्ति । वैश्वीकरणं द्वयोः क्षेत्रयोः उपरि बलं ददाति – उदारीकरणं निजीकरणं च । उदारीकरणस्य अर्थः अस्ति औद्योगिक-सेवाक्षेत्रस्य विविधक्रियाकलापैः सम्बद्धानां नियमानाम् शिथिलीकरणं तथा च विदेशीयकम्पनीनां कृते घरेलुक्षेत्रे व्यापार-उत्पादन-इकायानां स्थापनायै प्रोत्साहयितुं। निजीकरणस्य माध्यमेन निजीक्षेत्रस्य कम्पनीभ्यः एतादृशानां वस्तूनाम्, सेवानां च उत्पादनस्य अनुमतिः भवति येषां पूर्वं अनुमतिः नासीत् । वैश्वीकरणेन बहुराष्ट्रीयकम्पनयः बहुषु देशेषु सर्वकारस्य स्थाने प्रमुखा भूमिकां निर्वहन्ति । वैश्वीकरणं प्रत्येकं देशं भिन्नरूपेण प्रभावितं करोति। वैश्वीकरणस्य प्रभावः विकसितविकासशीलदेशेषु भिन्नः भवति । एतेन विकसितदेशेषु कार्याणि न्यूनीकृतानि यतः बहवः कम्पनयः विकासशीलदेशेषु उत्पादन-एककानि स्थापितवन्तः । भारते वैश्वीकरणस्य अन्तर्गतं विगतवर्षेषु अनेकाः विदेशीयाः कम्पनयः आटोमोबाइल, सूचनाप्रौद्योगिकी, इलेक्ट्रॉनिक्स, खाद्यप्रसंस्करण-उद्योगक्षेत्रेषु उत्पादन-इकायिकाः स्थापिताः सन्ति ।