हिमपात का दृश्य
हिमदृश्यम्
Himpaat Ka Drishya  


हिमदृश्यम् अतीव आकर्षकम् अस्ति । आकाशस्य तापमानं शून्यात् न्यूनं भवति तदा एव पर्वतेषु हिमपातः भवति । अल्पतापमानं लघुमृदुशिलारूपेण पतति । यथा यथा शीतलता वर्धते तथा तथा हिमः कार्पासलिन्टरूपेण पतति । लघुवाते ते मातुः उपरि तिर्यक् पतन्ति। चन्द्रप्रकाशितरात्रौ हिमपातस्य दृश्यं अद्भुतम् अस्ति । हिमः सुन्दरः अस्ति, परन्तु सर्वे तस्य आनन्दं प्राप्तुं शक्नुवन्ति। जनाः तस्य सौन्दर्यं द्रष्टुम् न इच्छन्ति। हिमदर्शनं केवलं सामान्यजनस्य विषयः नास्ति। अस्य कृते ओवरकोट्, स्थूलं उष्णं स्वेटरं, चर्मजर्सी वा फतुई, स्थूल ऊनमोजा, ​​पुष्पबूटं, चर्म वा ऊनटोपी च चर्मदस्तानानि च आवश्यकानि सन्ति। शुक्लस्य शुक्लत्वं दर्शनं मोहकं भवति। एकदिनं वा द्वौ वा हिमम् अतिमृदु भवति । कम्पनं तस्मिन् अटितुं शक्नोति। आम्, मग्नतायाः कारणेन वस्त्राणि आर्द्राणि वा मलिनानि वा न भवन्ति। अपरिचितेषु स्थानेषु गभीराः गर्ताः स्युः । यूरोपे मृत्तिकानां संकटः नास्ति, समतलानि सन्ति। शिशिरस्य कारणेन रूक्षभूमौ गमनं वयं न रोचयामः। गृहे एव वह्निं पचतुमिच्छा भवति ।