समय का महत्त्व 
कालस्य महत्त्वम्
Samay Ka Mahatva


प्रसिद्धः कविः नाटककारः च उक्तवान् अस्ति - "मया समयः अपव्ययः कृतः, अधुना कालः मां नाशयति।" मनुष्यस्य जीवनम् अमूल्यम् अस्ति, यत् जगति विशेषं स्थानं धारयति। कालः कस्यचित् प्रतीक्षते। प्रकृतेः सर्वाणि कार्याणि समये एव भवन्ति । कालवेगः अतिवेगः पश्चात्तापः सदा पश्चात्तापं करोति । तुलसीदासः सम्यक् उक्तवान् यत् "यमक-पश्चात्तापस्य समयः, कृषिः कदा शुष्यति इति वर्षा" इति । अतः कालस्य सदुपयोगस्य आवश्यकता वर्तते। कालः एव धनं यद् अपव्ययः भवति यदि तस्य सम्यक् उपयोगः न क्रियते। यदा रेलयानं निमेषद्वयस्य विलम्बेन पृष्ठतः भवति तदा वयं कालस्य महत्त्वं जानीमः। केवलं ते एव जनाः जीवने सफलाः भवन्ति ये कालस्य अनुसरणं कुर्वन्ति। अस्माकं देशे बहुकालस्य दुरुपयोगः भवति। व्यर्थेषु विषयेषु कालः अपव्ययः भवति। मनोरञ्जनस्य नामधेयेन अपि बहुकालः अपव्ययः भवति। बहवः जनाः समयस्य अपव्ययेन सुखं प्राप्नुवन्ति। एषा प्रवृत्तिः हानिकारकः भवति। कालव्ययेन सुखी न भवितुमर्हति । जूलियस् सीजरः पञ्चनिमेषेभ्यः विलम्बेन समागमाय आगत्य स्वप्राणान् त्यक्तवान् । नेपोलियनः नेल्सन इत्यनेन पराजितः यतः तस्य सेना कतिपयानि निमेषाणि विलम्बेन आगता । कालः कस्यचित् प्रतीक्षते।