आपदा प्रबंधन
आपदा प्रबन्धनम्‌
Aapda Prabandhan



बहुमहलभवनानां महानगरे द्रुतगत्या परिणममाणस्य दिल्लीनगरस्य कृते अधुना विश्वस्तरीयं आपदाप्रबन्धनस्य खाचित्रं सज्जीकृतम् अस्ति। आपदां निवारयितुं सम्पूर्णे दिल्लीनगरे एतादृशेषु स्थानेषु अग्निशामकाः अग्निशामकाः स्वक्षेत्रे अग्नि-भूकम्प-अथवा अन्यस्य प्राकृतिक-आपदायाः निवारणाय त्रयः पञ्च-निमेषेभ्यः अन्तः स्थानं प्राप्नुयुः |. आपदा प्रबन्धन के लिए दिल्ली फायर सर्विस को नोडल एजेन्सी बनाया गया है। गुरुयोजना २०२१ अन्तर्गतं अग्निसेवाकेन्द्राणां विशालजालं स्थापितं भविष्यति। सम्प्रति राजधान्याः एककोटिाधिकजनसंख्यायाः कृते केवलं ३६ अग्निसेवाकेन्द्राणि सन्ति । प्रथमे चरणे तेषां संख्या चतुर्गुणं कर्तुं विचार्यते । तदतिरिक्तं बहूनां अग्निशामकेन्द्राणां निर्माणं भविष्यति। गुरुयोजनायाः अन्तर्गतं त्रयः चत्वारि वर्गकिलोमीटर् क्षेत्रे अग्निशामकस्थानकं स्थापितं भविष्यति तथा च पञ्चतः सप्तकिलोमीटर् क्षेत्रे अग्निशामकस्थानकं स्थापितं भविष्यति। एषा सेवा नूतनैः आधुनिकसाधनैः सुसज्जिता भविष्यति। बहुस्तरीयभवनानि प्राप्तुं हेलिकॉप्टरस्य उपयोगस्य योजना अपि निकटभविष्यत्काले विचार्यते। बहुस्तरीयभवनानां निर्माणं भूकम्पप्रतिरोधी कर्तुं कठोरनियमाः कृताः, परन्तु कस्यापि आपत्कालस्य निवारणाय तथा च एतादृशानां आपदानां प्रभावं न्यूनीकर्तुं सम्पूर्णदिल्लीनगरस्य सर्वेक्षणं कृत्वा संवेदनशीलक्षेत्राणां पहिचानं भविष्यति। निर्माणनियमानुसारं नूतनप्रौद्योगिक्याः उपयोगः अनिवार्यः क्रियते। अधुना कस्मिन् अपि क्षेत्रे नगरीयसेवानां विकासाय खाकानिर्माणं कुर्वन् सम्बन्धितसंस्थाभ्यः अग्निनियंत्रणपरिपाटानां कृते अग्निशामकविभागात् अनुमोदनं ग्रहीतव्यम् भविष्यति। भारतीयभूकम्पक्षेत्रस्य मानचित्रानुसारं दिल्ली भूकम्पक्षेत्रे-४ मध्ये पतति, यत् द्वितीयं खतरनाकं क्षेत्रम् अस्ति । एतावता अभिलेखानुसारं राजधानीयां ५.५ तः ६.७ रिक्टर् परिमाणस्य अनेकाः भूकम्पाः अभवन् ।इति मनसि धारयन् आत्त भूकम्प पुस्तिका तथा राष्ट्रीय भवनम् संहिता कृते अनुसारे संवेदनशील संरचनाएँ इत्यस्य संवृध् इति निश्चयः कृतः अस्ति ।

मृदा स्थिति भूकम्पस्य तीव्रता, क्षेत्रस्य भूरूपी स्थितिः, भूमि उपयुञ्जताम्‌ क्षेत्रस्य वर्गीकरणम् खतरा पहचान सहित आधारेण दिल्ली इत्यस्मिन्‌ भविष्यति।