आदर्श विद्यार्थी
आदर्श छात्र
Adarsh Vidyarthi



छात्र का अर्थ ज्ञानस्य प्राप्तिः  छात्रकालः जीवनस्य सुन्दरतमः महत्त्वपूर्णः च भागः इति वक्तुं शक्यते। अस्माकं प्राचीनऋषयः जीवनं ब्रह्माचार्यः, गृहस्थः, वनप्रस्थः, संन्यासः च इति चतुर्धा विभक्तवन्तः । अस्माकेषु चतुर्षु ब्रह्माचार्य आश्रम जीवनस्य आधारः इति वक्तुं शक्यते।  इदम्‌ कालांशः छात्र जीवनम् अस्ति।  सः समयः अस्ति यदा मनुष्यः लौकिक चिन्ता तथा क्लेशेभ्यः दूरम् तिष्ठति ज्ञानाधिग्रहणम् इत्यस्मिन्‌ एकाग्रः भवति। आदर्श छात्रः प्रातःकाले जागृत्य शौचादितः निवृत्तः भूत्वा भ्रमणार्थं गच्छति। सः मुक्तक्षेत्रे अपि व्यायामं करोति । ततः प्रत्यागत्य स्नात्वा स्वच्छवस्त्रं धारयति । समये विद्यालयं प्राप्नुवन्तु। सः सर्वान् शिक्षकान् आदरयति, अध्ययने एकाग्रं करोति। परन्तु एतत् सर्वं कृत्वा एव छात्रः आदर्शः छात्रः न भवति। शिक्षणं सजगता च आदर्शछात्रस्य गुणाः सन्ति। केवलं पाठ्यपुस्तकानां आश्रयेण छात्रस्य सर्वतोमुखी विकासः न भवति। आदर्शः छात्रः पाठ्यक्रमात् बहिः पुस्तकानि पत्रिकाश्च अपि पठति। अनेन तस्य ज्ञानं वर्धते । सः कूपशोथस्य अपराधात् मुक्तः भवति। आदर्श छात्र आरोग्यम्‌ इत्यस्य इत्यस्मै अवबोधितः तिष्ठति अस्ति। मनः शरीरं च प्रति स्वस्थः स्थापय कृते स्वस्थं शरीरं भवितुं आवश्यकम्। आदर्शः छात्रः नियमितरूपेण व्यायामं करोति। सः कार्यकाले कार्यं करोति, क्रीडायाः समये च क्रीडति । आदर्शः छात्रः सरलजीवने, उच्चचिन्तने विश्वासं करोति। सः कदापि फैशनस्य कृते न पतति। सः स्वजीवने गुणस्य, आत्मनिर्भरतायाः च आदर्शं गृह्णाति।