आत्मनिर्भरता
Atmanirbharta

'आत्मनिर्भरता' इत्यर्थः स्वाश्रयत्वं स्वाश्रयत्वं इत्यर्थः । अस्य समानार्थी शब्द अस्ति आत्मनिर्भरता। साहाय्येन विना स्वकार्यसिद्धिः स्वावलम्बनम् उच्यते । आत्मनिर्भरता महान् गुणः। अभ्यासेन परिश्रमेण च एषः गुणः विकसितः भवति। आत्मविश्वासः अस्य आधारशिला अस्ति। आत्मनिर्भरता गुणः एव मनुष्यस्य सच्चिदानन्दः । ईश्वरः अपि तेषां साहाय्यं करोति ये स्वस्य साहाय्यं कुर्वन्ति - "ईश्वरः तेषां साहाय्यं करोति, यः स्वस्य साहाय्यं करोति।" आत्मनिर्भरताबलेन मनुष्यः कस्यापि आकांक्षां पूर्णं कर्तुं शक्नोति । आत्मनिर्भरः स्वाभिमानी एकान्तवासी च भवति । यस्य नागरिकेषु आत्मनिर्भरतायाः गुणः भवति सः देशः प्रत्येकं क्षेत्रे प्रगतिम् कर्तुं समर्थः भवति। न भाग्यमाश्रित्य स्वाश्रितः न च आलस्यः । आलस्यं निष्क्रियतां जनयति। आत्मनिर्भरस्य वा आत्मविश्वासस्य वा सर्वं जगत् कर्मक्षेत्रम् । सः स्वस्य परिश्रमस्य बलेन प्रगतिम् करोति, एतादृशः व्यक्तिः कर्मवीरः भवति। तुलसीदासस्य कीर्तिः स्वावलम्बनस्य कारणेन अभवत्, तस्य समकालीनः कविः केशवदासः तु विलासपूर्णराजानाम् कठपुतलीरूपेण स्थित्वा विध्वस्तः अभवत् । हनुमानः आत्मनिर्भरताबलेन सीतां अन्वेष्टुं समर्थः अभवत् तथा कोलम्बसः अमेरिकाम् अवाप्तवान् । दूरदर्शनेन राष्ट्रिय महोत्सवानां सजीव प्रसारणम् अपि भवति । दूरदर्शनेन मनोरञ्जनक्षेत्रे क्रान्तिः आगतवती अस्ति। दूरदर्शने भिन्नः प्रकाराः मनोरञ्जन कार्यक्रम प्रसारण तत्र सन्ति। तस्मिन् फीचर-चलच्चित्राणि, चित्राणि, हास्यकार्यक्रमाः, अनेके प्रायोजिताः कार्यक्रमाः च प्रसारिताः भवन्ति । 'रामायण' तथा 'महाभारत' सर्वेषां लोकप्रियतायाः अभिलेखाः भग्नाः अभवन्। एतानि कार्यक्रमाणि द्रष्टुं जनाः सर्वाणि कार्याणि त्यक्त्वा गच्छन्ति स्म । एतदतिरिक्तम् अन्ये कार्यक्रमाः अपि अतीव लोकप्रियाः अभवन् । दूरदर्शने अपि एतानि मेलनानि प्रसारितानि भवन्ति। रंगीन दूरदर्शन वा स्वकीयम्‌ लोकप्रियता अतिबृहत् अस्ति। दूरदर्शनस्य कार्यक्रमेषु गुणात्मकसुधारः भवति। अधुना दूरदर्शन अनेकों के चैनल कार्यं कुर्वन्ति। दूरदर्शने केबलस्य साहाय्येन बहवः कार्यक्रमाः द्रष्टुं शक्यन्ते। दूरदर्शनस्य अस्माकं पारिवारिकजीवने महत् प्रभावः अभवत्। तस्य केचन दुष्प्रभावाः अपि दृश्यन्ते । तान् नियन्त्रयितुं अत्यावश्यकम्।