जब आवै संतोष धन
यदा त्वं सन्तुष्टिधनम् आगच्छसि
Jab Aave Santosh Dhan


सन्तोषस्य महत्त्वं बहुपूर्वं भारतीयऋषिभिः कथितम् आसीत् । पाश्चात्यविद्भिः विचारकैः अपि सन्तुष्टिः जीवनस्य सारः इति मन्यते । सर्वथा सत्यं यत् संसारस्य अन्ये धनं व्यक्तिं यथार्थं सुखं दातुं न शक्नुवन्ति, किन्तु ते केवलं तस्य आकांक्षां वर्धयन्ति, यदा तु सन्तोषस्य धनम् आगच्छति तदा अन्ये सर्वेऽपि प्रकाराः धनाः रजः इव दृश्यन्ते सन्तोषार्थमवगमनं दोषः स्यात् वर्तमानस्थित्या तृप्त्यर्थम् । प्रत्येकं व्यक्तिः स्वस्य विकासाय प्रयासं कुर्यात्। स्वस्य व्यक्तित्वस्य पूर्णतां विना कोऽपि व्यक्तिः समाजस्य मानवतायाः च उपकारं कर्तुं न शक्नोति। व्यक्तित्वस्य सम्यक् विकासाय इन्द्रियाणां नियन्त्रणम् आवश्यकम् अस्ति । इन्द्रियाणि न शक्नुवन्ति वित्तं तेजः । राज्ञः शुद्धोधनस्य प्रासादेषु सिद्धार्थस्य किं अभावः आसीत्, परन्तु सिद्धार्थः केवलं बोधवृक्षस्य अधः एव सुखं शान्तिं च प्राप्तवान्। सम्राट् अशोकस्य किं अभावः आसीत्, परन्तु सः भिक्षुवत् जीवनं यापयितुं महतीं सन्तुष्टिम् अनुभवति स्म । अद्यत्वे लोके सर्वस्य विसंगतिविग्रहस्य कारणं कामानां निरन्तरवृद्ध्या । प्रत्येकं मानवः स्वस्य वर्तमानेन असन्तुष्टः अस्ति, अधिकाधिकं प्राप्तुम् इच्छति च। तस्मिन् संचयप्रवृत्तिः भवति । यतो हि जीवनं व्याकुलं जातम्। अस्माभिः सन्तुष्टस्वभावः भवेत्। मानसिकतनावस्य न्यूनीकरणाय सन्तुष्टिः आवश्यकी भवति । परेषां हिताय अपि अस्माभिः विचारणीयम्। उच्यते - "सन्तुष्टः व्यक्तिः, सर्वदा सुखी" इति ।