भारत के गाँव
भारतस्य ग्रामेषु
Bharat Ke Gaon


भारतस्य ८० प्रतिशतं जनसंख्या अस्य पञ्चलक्षेषु लघु-बृहत्-ग्रामेषु निवसति । भारतीयग्रामेषु पङ्कगृहाणि सन्ति, फूत्कारयुक्तानि वा फूत्कृतानि वा छतानि सन्ति, प्राङ्गणे वृषभयुग्मं वा द्वौ वा युगलौ बद्धौ भवतः। कस्मिंश्चित् गृहे चत्वारः षट् कुक्कुटाः एकद्वौ वा गोमहिषीः । अश्वोष्ट्रा वापि ग्रामे गृहे द्वे वा दृश्यन्ते । भारतीयग्रामाः कस्यापि योजनानुसारं न निर्मिताः भवन्ति, कुटिलाः वीथिः, मार्गाः, पङ्कराशिः, कचराः च दृश्यन्ते, परन्तु यदा ग्राम्यबालाः एतेषां ग्रामाणां गृहेभ्यः बहिः आगच्छन्ति, तदा तेषां दीप्तं नेत्रं निर्दोषं च मुखं दृष्ट्वा को न प्रसन्नः भवति प्रफुल्लितक्षेत्राणि दृष्ट्वा ज्ञायते यत् भारतीयकृषकाः अतीव परिश्रमिणः सन्ति। यदा पीतसर्षपपत्रं क्षेत्रेषु प्रकीर्णं भवति अथवा गोधूमस्य काञ्चनसूत्राणि क्षेत्रेषु डुलन्ति तदा मनः सुखी भवति । ग्रामे चक्कीध्वनिना प्रातः आरभ्यते। अत्र उषाया ललिया सुवर्णपट्टिकां हस्तगतम्। वृक्षेषु, द्राक्षाक्षेत्रेषु च पक्षिणः प्रभात-वेलस्य स्वागतं कुर्वन्ति। सूर्यस्य प्रथमकिरणैः उत्थाय कृषकः स्कन्धे हलं वहन् मित्रस्य वृषभं क्षेत्राणि प्रति चालयति, ततः परितः वातावरणं वृषभानां कण्ठे बद्धघण्टाभिः प्रतिध्वनितम् अस्ति। भारतीयग्रामेषु विभिन्नानि सिञ्चनसाधनानि स्वीक्रियन्ते । नलं वा स्त्रोता वा पर्वतग्रामेषु सिञ्चनसाधनम् । समतलेषु कूपाः सन्ति, येषु राहत-चरादि-धावनं भवति । अनेकस्थानेषु विद्युत्प्रदायस्य कारणेन ट्यूबकूपाः स्थापिताः सन्ति तथा च अनेकस्थानेषु नहरनिर्माणस्य कारणेन सिञ्चनं सुलभं जातम्। ग्रामस्य महिलाः अतीव परिश्रमिणः भवन्ति। ते वृषगोमहिषं मेलयन्ति। शिरसि घटानि उद्धृत्य गच्छन्ति। तत्र सुखदुःखविमर्शं सुहृद्भिः सह । एते ग्रामस्य गः-लक्ष्मीः । एतेषां कारणेन ग्रामाः दारिद्र्येऽपि सुखस्य आश्रयस्थानं जातम् । ग्रामेषु विद्युत्-उपलब्धतायाः कारणात् पेयजलम् अपि उपलभ्यते, कशीदाकार-बुना-सिलाई-विषये महिलाः रुचिं ग्रहीतुं आरब्धाः सन्ति । केचन चतुराः कृषकाः शाकफलानां च कृषिं कुर्वन्ति । एतानि वस्तूनि तेषां परिवारे अतीव प्रियाः भवन्ति परन्तु समग्रतया अस्माकं ग्रामाः अद्यापि दरिद्राः सन्ति। अधिकांशस्य स्वकीयं नास्ति। लघुकृषकाः अपि दुःखं प्राप्नुवन्ति। शिक्षायाः पूर्णप्रसारः अद्यापि न अभवत् । भारतीयग्रामसुधारार्थं अधुना भारतसर्वकारेण राज्यसर्वकारेण च बहु प्रयत्नः करणीयः भविष्यति। अस्मिन् दिशि सर्वकारः प्रयत्नशीलः अस्ति। एतेषां प्रयत्नानाम् जीवनं करणीयम् अस्ति। भारतस्य प्रगतिः केवलं ग्रामप्रगत्या एव भविष्यति।