महानगरीय जीवन
महानगरम् जीवनम्‌
Mahanagariya Jeevan


सम्प्रति भारतस्य अनेकानि प्रमुखनगराणि महानगरेषु परिणमन्ति । नूतना विश्वनगरीयसभ्यता उदयमाना अस्ति। महानगरस्य जीवनं एकतः आकर्षयति चेदपि शापात् न्यूनं न भवति। एतेषु महानगरेषु आधुनिकतायाः तेजः दृश्यते। एतत् आकर्षणं साधारणनगरस्य ग्रामस्य च जनान् महानगरं प्रति आकर्षयति, परन्तु अत्रत्याः समस्याः तान् तादृशे चक्रे उलझन्ति यस्मात् बहिः गन्तुं सुलभं न भवति महानगरानां जीवनं वरं भवति चेदपि शापः । तत्सह महानगरजीवनस्य दुष्टवृत्ते निम्नमध्यमवर्गः फसितः अस्ति । जनसंख्यायाः वर्धमानेन, संकुचमानेन संसाधनेन च तेषां जीवनं कठिनं जातम् । महानगरेषु तेषां बहूनां समस्यानां निवारणं कर्तव्यम् अस्ति। आवासस्य समस्या अधिका भवति। झुग्गी-वसतिः वर्धमानः अस्ति । एकतः विशालाः एटल्स् स्थिताः सन्ति, अपरतः झुग्गी-जनाः जाताः सन्ति । महानगरेषु अपि भोजनपानयोः कष्टं भवति । न च तत्र शुद्धोदकं न च शुद्धं क्षीरम् । सर्वं प्रदूषितं भवति। एतत् कारणं यत् महानगरेषु जनाः प्रायः रोगी भवन्ति । न तेषां श्वसनार्थं मुक्तवायुः न सूर्यप्रकाशः । कतिपयान् विहाय अधिकांशजनानां पौष्टिकभोजनस्य अपि उपलब्धिः नास्ति । महानगरे शिक्षासुविधाः निश्चितरूपेण उपलभ्यन्ते किन्तु अस्मिन् क्षेत्रे अपि पर्याप्तं भेदभावः अस्ति, धनीवर्गः सार्वजनिकविद्यालयानाम् सुविधां प्राप्नोति, यदा तु निम्न-मध्यमवर्गः सामान्यसरकारीविद्यालयेषु बालकान् पाठयितुं बाध्यः भवति। सः सार्वजनिकविद्यालयानाम् महतीं शिक्षां दातुं न शक्नोति। उच्चशिक्षाव्यवस्था महानगरेषु वररूपेण वर्तते। समीपस्थक्षेत्रेभ्यः अपि जनाः अस्य लाभं लभन्ते । महानगरे सांस्कृतिकक्रियाः अपि भवन्ति । तत्र रुचिं विद्यमानाः जीवनं वरात् न्यूनं न पश्यन्ति। ते अग्रे गन्तुं अवसरं प्राप्नुवन्ति। परन्तु महानगरस्य व्यस्तजीवने स्वस्य स्थानं निर्मातुं न तावत् सुलभम्। अस्य कृते अथककार्यस्य, समर्पणस्य च आवश्यकता वर्तते।