आलस
आलस्यम्
Aalas

आलस्यं नाम प्रमादं किमपि चोरणं वा । यदा वयं शीघ्रतां न दर्शयित्वा किमपि कार्यं परिहरामः तत् प्रति अनिच्छां दर्शयामः तदा अस्माकं आलस्यम् एव । आलस्यात् बहूनि दोषाः उत्पद्यन्ते। आलस्यं अस्माकं कार्यं दूषयति। आलस्यिनः कृत्यवादिनः सन्ति, ते कर्मकरणं न विश्वसन्ति। अतः तस्य किमपि कार्यं समये एव सम्पन्नं स्यात् । अतः आलस्यमपि शरीरे तिष्ठति, सर्वदा अस्वस्थं भवति । सफलतां प्राप्तुं अस्माभिः आलस्यं दूरं कृत्वा परिश्रमः करणीयः। सर्वविधा सफलता परिश्रमेण एव प्राप्यते । केवलं प्रयत्नस्य शक्तिः एव परिश्रमं कर्तुं शक्नोति। ये जनाः परिश्रमं कुर्वन्ति ते एव सफलतायाः पराकाष्ठां सञ्चितवन्तः इति विश्वस्य इतिहासः साक्षी अस्ति । परिश्रमः जीवनस्य सारः अस्ति। अतएव जीवने अकर्म इत्यस्मै त्यक्त्वा अवश्यं कार्यं कर्तव्यम् । मनसि धारयतु यत् यदि भवान् आलस्यं करोति तर्हि भवतः हस्तात् सफलता नष्टा भवति।