मेरे सपनों का भारत
मम स्वप्नानां भारतम्
Mere Sapno Ka Bharat


मम स्वप्नस्य भारतं तादृशं भविष्यति यस्मिन् सर्वे देशवासिनः शान्तिं सुखं च जीवितुं शक्नुवन्ति। इदम्‌ भारत पुरातनः भव्यम् भारतस्य एवमेव भविष्यति ।प्राचीनकाले भारतं 'स्वर्णपक्षिणम्' इति उच्यते स्म । सम्प्रति भारतं दारिद्र्यस्य चरणं गच्छति। वयं विदेशीयवित्तीयसाहाय्यस्य उपरि आश्रिताः स्मः। अहं एकं भारतं कल्पयामि यस्मिन् आर्थिकसमृद्धिः अस्ति। अस्माकं जीवनं समृद्धं भवतु, अस्माभिः कस्यचित् देशस्य पुरतः हस्तौ न प्रसारयितव्यम्। सांस्कृतिक-आध्यात्मिक-दृष्ट्या भारतं विश्वस्य मार्गदर्शकः अभवत् । अस्माकं नालन्दा-तक्षशिला-विश्वविद्यालयेषु अध्ययनार्थं विश्वस्य सर्वेभ्यः छात्राः आगच्छन्ति स्म । अद्य वयं विदेशं गत्वा शिक्षां प्राप्य गौरवम् अनुभवामः। अहं एकस्य भारतस्य कल्पनां करोमि यस्मिन् वयं पुनः एकवारं सांस्कृतिक-आध्यात्मिक-दृष्ट्या विश्वस्य नेतृत्वं कर्तुं शक्नुमः | अस्माकं संस्कृतिः विश्वस्य सर्वोत्तमा संस्कृतिः अस्ति। अहं एकं भारतं कल्पयामि यत् सर्वैः शोषणमुक्तं भविष्यति। तत्र न पूँजीवादी वर्गः कृषक-श्रमिकाणां शोषणं कर्तुं समर्थः भविष्यति, न च सामान्यजनानाम् राजनेतारः। तस्मिन् भारते सर्वेभ्यः प्रगतेः समानाः अवसराः उपलभ्यन्ते। सर्वेषां हृदये समानतायाः भ्रातृत्वस्य च भावना वर्तते। भारते वर्तमानकाले अशिक्षा एव बृहत्तमः शापः अस्ति । भारतं तस्मात् मुक्तिं विना प्रगतिम् कर्तुं न शक्नोति। मम स्वप्नानां भारतं पूर्णतया साक्षरं भविष्यति। तत्र सर्वेषां शिक्षाप्राप्त्यवसरः भविष्यति। शिक्षां प्राप्य ते चेतननागरिकवत् जीविष्यन्ति। अहं एकं भारतं परिकल्पयामि यत्र साम्प्रदायिक एकता स्थापिता भविष्यति। सर्वधर्मसम्प्रदायजनाः परस्परं सामञ्जस्येन जीवितुं शक्नुवन्ति । तस्मिन् भारते आतङ्कवादस्य लेशः न भविष्यति। सर्वे निवासिनः स्वदेशत्वेन मन्यन्ते। जनानां हृदयेषु प्रेम, करुणा, परोपकारः, अहिंसा, सत्यस्य सम्मानस्य च भावः भविष्यति। कृषिक्षेत्रे उद्योगेषु च प्रगतिः मम स्वप्नानां भारते नूतनानां दिशः स्पृशति स्यात्। अत्र उत्पादनस्य गतिः कदापि मन्दं न भविष्यति। अन्नधान्यं जनानां कृते पर्याप्तमात्रायां उपलब्धं भविष्यति तथा च दुग्धदधिनद्यः प्रवाहिताः भविष्यन्ति। अनेन भारतस्य जनानां स्वास्थ्यं उत्तमं भविष्यति। अहं एकं भारतं कल्पयामि यत्र लोकतन्त्रस्य मूलं गहनतया निहितं भवति। अत्रत्याः नागरिकाः सर्वथा स्वतन्त्रतां प्राप्नुयुः । सर्वेषां राजनैतिकदलानां कार्यं कर्तुं पूर्णस्वतन्त्रता भविष्यति।