परोपकार 

परोपकारः
Paropkaar


भारतीय संस्कृति इत्यस्मिन्‌ 'बहुजन हिताय' सर्वदा महत्त्वं दत्तम् । 'पर + उपकर' अर्थात् परोपकारः करणात् अपि शब्दाः: इति व्युत्पन्नम्परोपकारः स्वार्थस्य दृढता नास्ति। निःस्वार्थ सेवा परेषां दानवर्गे आगच्छति। स्वार्थः यस्मिन् कार्ये निगूढः भवति तत् दानं न वक्तुं शक्यते । परोपकारस्य भावना अपि स्वभावे दृश्यते । नद्यः कदापि स्वजलं न पिबन्ति, यद्यपि ते अनन्तजलपिण्डसङ्ग्रहेण निर्विघ्नतया प्रवहन्ति । वृक्षाः स्वफलानि न खादन्ति । शरणं प्रयच्छन्ति परेषां तूफान-तूफानेषु अपि । मेघाः काले काले जलम् आनयन् पृथिव्याः क्षेत्रं सिञ्चन्ति, किन्तु प्रतिफलरूपेण किमपि न याचन्ते । प्रकृतिः तस्याः हिताय सर्वं ददाति एव। अस्माकं इतिहासे दानस्य बहवः उदाहरणानि सन्ति। दाधिचि मुनिः स्वस्य भस्मदानार्थं अपि दानं कृतवान् । महाराज शिवः स्वमांसम् अपि दत्तवान् आसीत् । साधूनां जीवनं केवलं दानाय एव। दानं पुरुषोत्तमः धर्मः । मनुष्यः आजीवनं स्वस्य स्वार्थस्य पूर्तये प्रयतते, परन्तु सच्चा मानवः एव 'आत्म' इत्यस्य संकीर्णपरिधिं लङ्घयित्वा 'पार' कृते जीवति, म्रियते च। एते सर्वे उदाहरणानि सिद्धयन्ति यत् परोपकारात् महत्त्वपूर्णं अन्यत् कार्यं नास्ति । जीवनस्य किञ्चित् भागं दानकार्ये व्यतीतव्यम्। दानेन अस्माकं मनः महती शान्तिं अनुभवति। एषः गुणः यः प्रत्येकः व्यक्तिः अवशोषयेत् । एषः एव बृहत्तमः धर्मः । अस्मात् परो धर्मो नास्ति ।