कंप्यूटर के लाभ 
सङ्गणकस्य लाभाः
Computer Ke Labh


वर्तमानयुगं विज्ञानस्य युगम् अस्ति। विज्ञानेन अस्मान् बहूनि चमत्कारिकवस्तूनि दत्तानि। विज्ञानस्य वरेषु सङ्गणकस्य स्थानं सर्वोपरि भवति। अद्यत्वे सर्वत्र सङ्गणकानां वर्चस्वम् अस्ति । कम्प्यूटरस्य विषये सर्वत्र चर्चा भवति। अद्यतनयुगं सङ्गणकयुगम् इति कथयित्वा अतिशयोक्तिः न स्यात्। कम्प्यूटर अद्यतनयुगस्य आवश्यकता अभवत्। प्रायः सर्वेषु कार्यालयेषु तेषां उपयोगः क्रियते। तद्विना कार्यालयम् अपूर्णं दृश्यते। अस्माकं सर्वेषु कार्येषु कम्प्यूटरः सहायकः भवति। रेलमार्गस्य, विमानस्य इत्यादीनां टिकटानां आरक्षणव्यवस्थायां कम्प्यूटरस्य विशेषा भूमिका भवति । सर्वेषां स्टेशनानाम् सङ्गणकाः परस्परं सम्बद्धाः सन्ति, अतः टिकटस्य आरक्षणं कुत्रापि कुत्रापि कर्तुं शक्यते । नवीनतमसूचनाः सङ्गणके उपलभ्यन्ते। लेखाविभागे सङ्गणकस्य भूमिका चमत्कारी अस्ति। कर्मचारिणां वेतनं, कार्यालयानां आयव्ययस्य विवरणं, असंख्यलेखानां लेखा च सङ्गणके सुरक्षितरूपेण स्थापितं भवति। एकस्य बटनस्य नुदनेन सर्वे लेखाः प्रकाशिताः भवन्ति । अधुना विद्युत्, जल, दूरभाष, गृहकर इत्यादीनि बिलानि अपि सङ्गणके एव निर्मायन्ते । रसीदाः अपि सङ्गणके एव अभिलेखिताः भवन्ति । पुस्तक-प्रकाशनस्य कार्ये कम्प्यूटरस्य अपि बहु योगदानम् अस्ति । मुद्रण-निर्माणयोः सङ्गणकस्य उपयोगः अपि अतीव सुलभः सिद्धः भवति, उत्तमं परिणामं च ददाति । इदानीं सङ्गणकाः अपि विवाहाय जन्मसूचीनां मेलनं कुर्वन्ति। मनोरञ्जनक्षेत्रे सङ्गणकस्य योगदानमपि न्यूनं नास्ति । सङ्गणकपट्टिकायां विविधाः क्रीडाः क्रीड्यन्ते । बालकाः सङ्गणकक्रीडां क्रीडन्तः दृश्यन्ते । कम्प्यूटर् वर्तमानयुगस्य आवश्यकता अभवत् । ते प्रायः सर्वेषु क्षेत्रेषु अस्माकं साहाय्यं कुर्वन्ति। सङ्गणकस्य उपयोगेन न केवलं समयस्य धनस्य च रक्षणं भवति, अपितु समीचीनगणना अपि भवति । दीर्घसंख्यानां योगं, घटनं, गुणनं सेकेण्ड् मध्ये करोति । सङ्गणकं विना जीवनम् अस्माकं कृते कठिनं दृश्यते। अस्माकं जीवनस्य आवश्यकता अभवत्।