भारत के राष्ट्रीय पर्वं
भारतस्य राष्ट्रीय पर्वं
Bharat Ke Rashtriya Parv


“उत्सवप्रियः मानवः” मानवोत्सवः प्रियाः इत्यर्थः । अस्य कारणम् इति उत्सवानां कारणात् उत्सवानां कारणात् अस्माकं जीवने जडता निष्कासयितुं अभिरुचिः आनन्दं वर्धयति। परीभ्यः नूतनाः प्रेरणाः प्राप्नुमः। केचन उत्सवाः जातिविशेषस्य धर्मविशेषस्य च जनाः भवन्ति । इव होली, दीपावली, दशहरा, गुरपुरब, ईद, क्रिसमस इत्यादि। केचन उत्सवाः सन्ति ये केवलं एकजातिधर्मस्य वा जनानां सम्बन्धः न भवति, अपितु समग्रराष्ट्रस्य सम्बन्धः अस्ति । एतादृशाः उत्सवाः राष्ट्रियपर्वः इति उच्यन्ते । एते उत्सवाः सर्वत्र राष्ट्रे महता उत्साहेन आचर्यन्ते । स्वातन्त्र्य दिवस, गणतंत्र दिवस तथा महात्मा गांधी जीवनस्य जन्मदिवस एतादृशाः (गांधी जयंती) राष्ट्रपर्वाणि सन्ति ।अस्माकं देशे स्वातन्त्र्यदिवसः प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के आचर्यते। स्वातन्त्र्यदिवसः अपि कथ्यते । १९४७ तमे वर्षे अस्मिन् दिने अस्माकं देशः आङ्ग्लानां दासत्वात् मुक्तः अभवत् । एतां स्वतन्त्रतां प्राप्तुं भारतजनाः गान्धीजी-नेतृत्वे दीर्घकालं यावत् अहिंसक-आन्दोलनं कर्तव्यम् आसीत् । अस्मिन् तस्य कारागारस्य कठोरयातनाः अपि सोढव्याः आसन् । अस्मिन् दिने सम्पूर्णे देशे स्वातन्त्र्यदिवसः उल्लासेन, धूमधामया च आचर्यते । अस्मिन् दिने शहीदाः इत्यस्य अमरः यज्ञं कर्तुं स्मरन् वयम्‌ राष्ट्रीय एकता तथा शुद्धता प्रतिज्ञां करोति । गणतन्त्रदिवसः प्रतिवर्षं २६ जनवरी दिनाङ्के सम्पूर्णे देशे आचर्यते । अस्माकं देशस्य संविधानं १९५० तमे वर्षे जनवरीमासे २६ दिनाङ्के प्रवर्तते स्म । अस्याः तिथ्याः अपरं ऐतिहासिकं महत्त्वं अपि अस्ति ।२६ जनवरी १९३० रवि नदीतीरे लाहौर काँग्रेस सत्र इत्यस्मिन्‌ पं. जवाहरलाल नेहरू इत्यस्य अध्यक्षता इत्यस्मिन्‌ सम्पूर्ण स्वाधीनता का निर्धारणम् अतीतः ।२६ जनवरी दिनाङ्के देशे सर्वत्र विशेषोत्सवानां आयोजनं भवति । राज्यराजधानीषु विशेषाणि परेड-प्रदर्शनानि भवन्ति । देशस्य राजधानी दिल्लीनगरे विशेषसज्जाभिः सह विशालः परेडः बहिः निष्कासितः भवति । राष्ट्रपिता महात्मा गान्धीजी इत्यस्य जन्मदिवस प्रतिवर्षम् अक्टोबर २ इत्यस्मै 'गांधी जयंती' यथा देशे सर्वत्र आचर्यते। गान्धी जाताः  अक्टोबर २, १८६९ पोरबन्दरनगरे अभवत् । गान्धीजी वा स्वकीया वकालत विहाय मम सम्पूर्णं जीवनम् राष्ट्र सेवा इत्यस्मिन्‌ समर्पित। सः आङ्ग्लसाम्राज्यं शय्यायां बद्धं बोरं कृत्वा भारतं त्यक्त्वा गन्तुं बाध्यवान् । गान्धीजी वा सामाजिकः जागरूकता आनयति अपि बहु प्रयतितवान्। कृतज्ञं राष्ट्रं तस्य जन्मदिवसं विधिपूर्वकम् आचरति। एतेषु राष्ट्रपर्वसु अस्मासु राष्ट्रचेतना विकसिता भवति।