मित्रता
Mitrata


छात्रवर्षेषु मैत्रीयाः रागः सवारीं करोति। इयं मैत्री हृदये प्रफुल्लते। तत्र माधुर्यस्य स्नेहस्य च प्रबलं भावः । मित्रे विश्वासः अपि द्रष्टुं योग्यः अस्ति। भविष्यस्य विषये लोभजनकाः कल्पनाः मनसि एव तिष्ठन्ति, येन सः महता सुखेन शान्तिना च स्वजीवनस्य युद्धे विजयं प्राप्नोति ।

मानवजीवने मैत्रीयाः अनेके महत् लाभाः सन्ति । समाजे सुखानन्दं ददाति मित्रात् अधिकं न विद्यते। मित्रस्य पुरतः एव व्यक्तिः स्वस्य हृदयं उद्घाटयितुं शक्नोति। सच्चा मित्रं दुःखस्य सहचरः भवति। सः अस्मान् विपत्तिकाले धैर्यं ददाति। तस्य साहाय्येन विषादचित्तेऽपि आशाप्रकाशः प्रकाशते ।

मित्रस्य चयने अस्माभिः सावधानता कर्तव्या। स्वार्थसिद्ध्यर्थं बहवः जनाः मित्राणि भवन्ति । एतादृशेभ्यः मित्रेभ्यः दूरं स्थातुं श्रेयस्करम्। तादृशः पुरुषः अग्रे मधुरं वचनं वदति, पृष्ठतः तु तस्य मनसि कुटिलता वर्तते। तुलसीदास जी ने बताया है-

अग्रे उक्त्वा मृदुवचनं कृतवान्। दुष्टचित्तस्य पृष्ठतः भ्रष्टः

जा गच्छ चित् आह सं भ्राता। यथा कुमित्र परिरेहि सद्भावः।"

अनेके जनाः वदन्ति यत् मैत्रीयै स्वभावव्यवहारयोः समानता आवश्यकी अस्ति, परन्तु द्वयोः भिन्नप्रकृतयोः मानवयोः मध्ये समानः प्रेम मैत्री च अभवत् । रामः धैर्यवान् शान्तस्वभावः आसीत्, लक्ष्मणः तु उग्रस्वभावः आसीत्, परन्तु द्वयोः भ्रातृभ्यां निकटसम्बन्धः आसीत् । उभयोः मैत्री अतीव उत्तमम् आसीत् । समाजे विविधतां दृष्ट्वा व्यक्तिः परस्परं प्रति आकृष्टः भवति। नीतिविद् अकबरः स्वस्य मनोरञ्जनाय बीरबलं दृष्टवान्।

सच्चा मित्रं गुरुवत् भवति। सः स्वमित्रं सम्यक् मार्गं प्रति मार्गदर्शनं करोति। एतादृशे काले मित्रस्य मार्गदर्शनमेव लाभप्रदं सिद्धं भवति । मित्राणि परस्परं प्रज्ञां बलं च ददति । विपत्तिकाले एव मित्रं ज्ञायते ।

“धीरज धर्म मित्र अरु नारि

आक्षेपस्य समयं पश्यन्तु।"