जल है तो कल है
यदि जलं तत्र भविष्यं भवति
Jal Hai to Kal Hai


जीवने जलस्य महत्त्वं अस्ति यत् जलं विना जीवनस्य कल्पना कर्तुं न शक्यते। जलं वायुं च विना कोऽपि जीवितुं न शक्नोति। जलं जीवनम् अस्ति। परन्तु गतकेभ्यः वर्षेभ्यः पृथिव्यां जलस्य समस्या अधिका भवति। अत्र पेयजलस्य पूर्णतया अभावः अस्ति । अद्यापि ३० प्रतिशतं जनानां स्वच्छपेयजलस्य उपलब्धिः नास्ति । नदीषु जलस्तरः अपि पतति । अस्याः समस्यायाः अनेकानि कारणानि सन्ति । अस्य मुख्यकारणं वर्धमानं जनसंख्या अस्ति । पर्यावरणेन सह छेड़छाड़ः अपि उत्तरदायी अस्ति। जलप्रदूषणं निरन्तरं वर्धमानं वर्तते। वैश्विकतापनम् अपि प्रमुखं कारणम् अस्ति । समाधानम् अस्ति यत् वयं जलस्य अपव्ययं न कुर्मः, प्रकृतेः सह छेदनं न कुर्मः।