मॉल संस्कृति
Mall Culture


सम्प्रति विपण्यां मॉलसंस्कृतेः प्रवृत्तिः अतीव तीव्रगत्या वर्धमाना अस्ति । परितः मॉल-स्थानानि उद्घाटितानि सन्ति। इति विपण्यमूर्तिः नूतनरूपेण । इदं रूपं पश्चिमलोकात् आगतं अस्ति। मॉलमध्ये एकस्मिन् स्थाने जीवनोपयोगिवस्तूनि प्राप्यन्ते। अस्मिन् वातावरणे शॉपिङ्ग् सुलभतया कर्तुं शक्यते । अत्र एकस्य छतस्य अधः सर्वविधवस्तूनि क्रेतुं शक्यन्ते । अत्र सर्वाणि आवश्यकानि वस्तूनि उपलभ्यन्ते। वस्तुनि अपि बहु विविधतां प्राप्नुवन्ति। अत्र प्रायः सर्वाणि ब्राण्ड्-वस्तूनि उपलभ्यन्ते । एतेन बहुकालस्य रक्षणं भवति । तत्र किञ्चित् अर्थव्यवस्था अपि अस्ति । परन्तु अस्याः मॉलसंस्कृतेः भारं लघुदुकानदारानाम् एव वहितुं भवति। एतेन तेषां विक्रयणं प्रतिकूलरूपेण प्रभावितं भवति। अधुना विश्वस्य अन्यदेशानां मालवस्तु उद्घाटयितुं सर्वकारः अनुमतिं ददाति।