कमर तोड़ महँगाई
पृष्ठभङ्गः अपमूल्यन 
Kamar-Tod Mehangai

अद्यत्वे महङ्गानि चरमस्थाने सन्ति। नित्यप्रयोगवस्तूनाम्, विशेषतः खाद्यपदार्थानां मूल्यानि आकाशं स्पृशन्ति। एतेन वर्धमानेन महङ्गानि सामान्यजनानाम् जीवनम् अतीव कठिनं जातम् । ते रोटिकां खादितुं अपि समस्यां प्राप्नुवन्ति। एतत् महङ्गानि स्थगयितुं सर्वकारः सर्वथा असफलः अस्ति। अस्य महङ्गानि बहवः कारणानि सन्ति । वर्धमानं जनसंख्या, हड़तालं, तालाबन्दी च अस्य मुख्यकारणानि सन्ति । अर्थव्यवस्थायाः दुर्व्यवस्थापनम् अपि अस्य कारणम् अस्ति । पूंजीवादी वर्गः सर्वकारेण सह सङ्गतिं कृत्वा स्वकोषं पूरयितुं प्रयतते। अस्य पृष्ठतः भ्रष्टाचारः अपि महत् कारणम् अस्ति । प्रश्नः अस्ति यत् एतत् महङ्गानि कथं निवारयितव्यानि ? उत्पादनं वितरणं च वर्धयितुं सर्वकारेण समीचीनानि उपायानि कर्तव्यानि सन्ति। कृष्णवर्णीयविपणनं स्थगितव्यम् अस्ति। सर्वकारीयप्रतिबन्धान् कठिनं कर्तव्यम् अस्ति। अन्नसामग्रीः निर्धनानाम् कृते सुलभदरेण उपलभ्यन्ते।