महिला सुरक्षा
स्त्रीणां सुरक्षा
Mahila Suraksha 


वर्तमानकाले महानगरेषु महिलाः अतीव असुरक्षिततां अनुभवितुं आरब्धाः सन्ति । इदानीं ते दिवापि गृहात् बहिः गन्तुं भीताः सन्ति। एषा समस्या श्रमिकमहिलानां पुरतः अतीव गम्भीररूपेण वर्तते। तेषां कार्यस्थानं प्राप्तुं गृहात् बहिः गन्तव्यम् अस्ति। तेषां चोरी, बलात्कार, अपहरण इत्यादीनां घटनानां सामना कर्तव्यः भवति। पुलिसस्य प्रमादस्य कारणेन एषा स्थितिः वर्धमाना अस्ति। सुरक्षाक्षेत्रे महत् अन्तरं वर्तते। सुरक्षाकर्मचारिणः अल्पाः सन्ति, ते शीघ्रं कार्यं न कुर्वन्ति। गुण्डतत्त्वानां तेभ्यः भयं नास्ति। एतस्याः समस्यायाः समाधानस्य आवश्यकता वर्तते। एतदर्थं पुलिसव्यवस्थायाः सतर्कता भवितुमर्हति। सः महानगरस्य महिलाभ्यः सुरक्षाविषये पूर्णतया आश्वासनं दातव्यः अस्ति। भवन्तः स्वस्य गश्तीं वर्धयितुं असामाजिकतत्त्वान् ग्रहीतुं च प्रवृत्ताः भविष्यन्ति।