भ्रष्टाचार
भ्रष्टाचारः
Bhrashtachar 


अस्मिन् समये देशे भ्रष्टाचारः चरमस्थाने अस्ति। एषः भ्रष्टाचारः सर्वकारे सर्वेषु अधिकारिषु च प्रचलितः अस्ति। भ्रष्टाचारघोटालाः प्रतिदिनं प्रकटिताः भवन्ति। अनेके मन्त्रिणः भ्रष्टाचारस्य आरोपेण कारागारं गतवन्तः। घूसदानं विना कार्यं न क्रियते। सम्यक् कार्यं सम्पादयितुं घूसः दातव्यः भवति। अन्ना हजारे इत्यादयः समाजसेवकाः भ्रष्टाचारस्य विरुद्धं स्वरं वदन्ति। भ्रष्टाचारेण सम्पूर्णः देशः आहतः अस्ति। भ्रष्टाचारस्य कारणेन विकासः प्रतिकूलरूपेण प्रभावितः भवति। भ्रष्टाचारस्य कारणं जनानां धनलोभः एव। निरन्तरं वर्धमानं वर्तते। भ्रष्टानां विरुद्धं नियमानाम् शिथिलीकरणम् अपि एतत् चोदयति। भ्रष्टाचारं निवारयितुं सशक्तं लोकपालविधेयकं माङ्गं वर्तते। भ्रष्टानां भृशं दण्डं दातव्यम् । ते किमपि प्रकारस्य रक्षणं न प्राप्नुयुः।