नारी-शिक्षा 
स्त्रीशिक्षा
Nari-Shiksha


स्त्रीशिक्षायाः महत्त्वं सुप्रसिद्धम् अस्ति । यदा सर्वेषां कृते शिक्षा आवश्यकी भवति तदा किमर्थं स्त्रियः तस्मात् वंचिताः भवेयुः? यदा स्त्री शिक्षिता भवति तदा सर्वं कुटुम्बं शिक्षितं भवति। स्त्री अपि देशस्य नागरिका अस्ति । देशस्य उत्थाने अपि तस्य सहभागिता आवश्यकी अस्ति। सा देशं अग्रे नेतुम् सहायकं भवितुम् अर्हति। अशिक्षिता स्त्री दरिद्रं तिष्ठति। न च स्वाधिकारं जानाति न च सम्यक् कार्यं कर्तुं समर्था । शिक्षिता महिला कार्यकर्ता भवितुम् अर्हति। जीवने श्रमिकाः महिलाः अधिकं सफलाः भवन्ति। एतदर्थं स्त्रियाः शिक्षितत्वं आवश्यकम् । शिक्षिता महिला स्वयमेव प्रगतिम् करोति, समाजस्य देशस्य च प्रगतेः सहभागिनी भवति।