बचपन 
बाल्यकाल
Bachpan


अद्यकाले बालजीवनं स्वाभाविकं नास्ति। तेषां यत् प्रकारस्य मुक्तं लीलां च बाल्यं भवेत् तत् न पुनः समानम् । सः कुत्रचित् बाल्यकालं नष्टवान् इव दृश्यते। किमर्थम् एतादृशी स्थितिः उत्पन्ना ? अधुना २-३ वर्षेषु बालकानां उपरि शिक्षायाः भारः स्थापितः भवति । अध्ययनार्थं निश्चितं वयः अस्ति। न्यूनातिन्यूनं ५ वर्षाणि भवेयुः। अल्पवयसि अध्ययनस्य भारः तेषां बाल्यकालं जीवितुं वंचितः भवति। बालकानां मातापितृणां इच्छायाः दबावः सहितुं भवति। प्रत्येकं मातापिता प्रारम्भिकशिक्षाद्वारा स्वस्य बालकं सफलं नौकरशाहं वा व्यापारी वा कर्तुम् इच्छति। अस्मिन् प्रकरणे बालकाः क्रीडितुं समयं न प्राप्नुवन्ति । बालस्य विकासे क्रीडा अपि अतीव महत्त्वपूर्णा भवति । अध्ययनस्य वर्धमानः भारः बालकं गम्भीरस्वभावं करोति। सः बाल्यकालं जीवितुं अवसरं न प्राप्नोति।