दिल्ली 
Delhi


देहली भारतस्य राजधानी अस्ति । सर्वे दिल्लीं द्रष्टुम् इच्छन्ति, विशेषतः ये दिल्लीतः बहिः निवसन्ति। अहं दिल्लीतः १०० कोस् अस्मि। अहं दूरे गणौरे निवसति। यदा अहं तृतीयकक्षायां आसम् तदा मम देहली-भ्रमणस्य अवसरः प्राप्तः । एतदर्थं मया सज्जता कृता। अहं स्वपरिवारेण सह देहलीनगरं गतः। वयं बसयानेन तत्र प्रस्थितवन्तः। बसयानेन अस्मान् द्वे घण्टे दिल्लीनगरं नीतम्। तत्र अहं प्रथमं रक्तदुर्गं दृष्टवान्। अयं लालदुर्गः भव्यः ऐतिहासिकः दुर्गः अस्ति । मम अतीव रोचते स्म। अहं कुतुबमीनारं द्रष्टुं गतः। अयं गोपुरः अतीव उच्चः अस्ति । एतत् गोपुरं दृष्ट्वा अहं बहु रोमाञ्चितः अभवम्। तदनन्तरं वयं नवीदिल्लीं गतवन्तः। तत्र मया संसदभवनं, इण्डिया गेट् इति दृष्टम् । ततः वयं बिर्लामन्दिरं गतवन्तः। इदं मन्दिरं बहु रोचते स्म। अक्षरधाम मन्दिरं दृष्ट्वा वयं प्रत्यागताः। दिल्लीं दृष्ट्वा आनन्दः अभवत् ।