मुड़ो प्रकृति की ओर
प्रकृतिं प्रति मुखं कुरुत
Mudo Prakriti Ki Aur


मनुष्यः प्रकृतेः अभिन्नः भागः अस्ति । किन्तु मानवाः प्रकृत्यात् दूरं गच्छन्ति इति दुर्भाग्यम्। मनुष्याः स्वस्वार्थस्य पूर्तये प्रकृतेः बहु छेदनं कुर्वन्ति स्म। भयंकरं अवस्थां प्राप्तवती अस्ति। प्रकृतिः अपि मानवपक्षे पृष्ठं कृतवान् अस्ति। सा इदानीं प्रतिशोधं गृह्णाति। वैश्विकतापनम् अस्य परिणामः अस्ति । पर्यावरणं निरन्तरं प्रदूषितं भवति। न विद्यते स्वच्छवायुः न च स्वच्छोदकं मानवानाम् । मौसमचक्रम् अपि विकृतम् अभवत् । अस्माभिः स्मर्तव्यं यत् प्रकृतेः रक्षणेन एव मनुष्याणां रक्षणं सम्भवति। अस्माभिः पुनः प्रकृतिं प्रति मुखं कर्तव्यम् अस्ति। अस्माभिः प्रकृतेः स्वरूपस्य रक्षणं कर्तव्यम् अस्ति। प्रकृतिरक्षणं विना अस्माकं जीवनं न सम्भवति।