पराधीन सपनेहुँ सुख नाही
आश्रिताः स्वप्नाः, न सुखम्
Paradhin Supnehu Sukh Nahi


आश्रयः एव बृहत्तमः शापः अस्ति। आश्रयः व्यक्तिस्य देशस्य च स्वतन्त्रतां नाशयति। स्वतन्त्रता अतीव महत्त्वपूर्णा अस्ति। पशवः पक्षिणः अपि मुक्ताः भवितुम् इच्छन्ति। ते च स्वातन्त्र्यजीवनं न स्वीकुर्वन्ति। स्वातन्त्र्यं कलङ्कः । अस्मिन् पुरुषस्य पूर्णविकासः न सम्भवति। आश्रितस्य स्थितिः अतीव कृपणः भवति। कस्यचित् अधीनं जीवितुं आश्रयस्य अधीनं जीवितुं भवति। स्वातन्त्र्यस्थितौ सर्वथा शोषणं भवति । मुक्तपलायने पक्षिणः अपि किमपि बाधकं न सहन्ते । स्वातन्त्र्यस्य उन्मूलनार्थं अस्माभिः सर्वप्रयत्नः करणीयः। न कश्चित् उपाधीनं आदरपूर्वकं पश्यति। तस्य सर्वत्र अपमानस्य सामना कर्तव्यः भवति।