यदि मैं प्रधानाचार्य होता 
यदि अहं प्रधानः स्याम्
Yadi mein Principal Hota


प्रत्येकस्य व्यक्तिस्य मनसि किञ्चित् इच्छा अवश्यमेव भवति। अहम् अपि प्राचार्यः भवितुम् इच्छामि। यदि प्रधानाभवामि तदा कर्तव्यं दृढतया करिष्यामि । अहं स्वकर्तव्येषु प्राधान्यं दास्यामि। मम प्रथमं कर्तव्यं स्यात् यत् शिक्षायाः उच्चस्तरं निर्वाहयितव्यम्। अहं मम विद्यालये योग्यशिक्षकान् नियुक्तं करिष्यामि येन ते छात्राणां यथाशक्ति मार्गदर्शनं कर्तुं शक्नुवन्ति। मम विद्यालयस्य वातावरणं पूर्णतया शैक्षिकं भवतु इति अहं यथाशक्ति प्रयतस्ये। वातावरणे सहजता भविष्यति। न किमपि प्रकारस्य तनावः भविष्यति। छात्राणां सर्वतोमुखविकासाय पूर्णं ध्यानं दास्यामि। निर्धनाः बालकाः शिक्षायाः अवसरान् न निराकृताः भविष्यन्ति। शिक्षा लोके स्वकीयम्‌ पूर्ण योगदानं करोति । अहं सफलः प्राचार्यः भवितुम् इच्छामि।