हमारा राष्ट्रीय ध्वज 
अस्माकं राष्ट्रध्वजः
Hamara Rashtriya Dhwaj



राष्ट्रध्वजः अस्माकं गौरवस्य प्रतीकम् अस्ति। अस्मिन् राष्ट्रध्वजे त्रयः वर्णाः सन्ति । उपरि केसरवर्णपट्टिका अस्ति । एषः वर्णः शौर्यस्य, यज्ञस्य च स्मरणं करोति। अस्मिन् ध्वजे मध्यपट्टिका श्वेता भवति । श्वेतवर्णः सत्यस्य शुद्धतायाः च तथा शान्तिस्य प्रतीकं भवति । अधः पट्टिका कृष्णहरिद्रा भवति । हरितवर्णः समृद्धेः प्रतीकः अस्ति । श्वेतपट्टिकायां नीलवृत्तं २४ बाणैः । वाराणस्ये एकस्मात् स्तम्भात् गृहीतम् अस्ति । एतत् चक्रं अस्मान् प्रगतिम् प्रति गन्तुं प्रेरयति। सर्वे राष्ट्रध्वजस्य प्रति सम्मानं दर्शयेयुः। उत्थापनीये सति सावधानावस्थायां तिष्ठेत् । विदीर्णावस्थायां न उत्थापयेत् सायंकाले च उद्धृतव्यम् ।