हमारे त्योहार
अस्माकं उत्सवः
Hamare Tyohar


“उत्सवप्रियः मानवः” अर्थात् मानव उत्सवाः प्रियाः भवन्ति।  कारणम् इति उत्सवानां कारणात् अर्थात् अस्माकं जीवने उत्सवानां कारणात् जडता दूरं स्थापयति अभिरुचिःतथा आनन्दं वर्धयति। उत्सवेभ्यः नूतना प्रेरणा प्राप्नुमः। केचन उत्सवाः जातिविशेषस्य धर्मविशेषस्य च जनाः भवन्ति । इव होली, दीपावली, दशहरा, गुरपुरब, ईद, क्रिसमस इत्यादि। केचन उत्सवाः सन्ति ये केवलं एकजातिधर्मस्य वा जनानां सम्बन्धः न भवति, अपितु समग्रराष्ट्रस्य सम्बन्धः अस्ति । एतादृशाः उत्सवाः राष्ट्रियपर्वः इति उच्यन्ते । एते उत्सवाः सर्वत्र राष्ट्रे महता उत्साहेन आचर्यन्ते । स्वतंत्रता दिवस, गणतंत्र दिवस एवं महात्मा गांधीजी इत्यस्य जन्मदिवस (गांधी जयंती) एतादृशाः राष्ट्रपर्वाणि सन्ति । अस्माकं देशे स्वातन्त्र्यदिवसः प्रतिवर्षं अगस्तमासस्य १५ दिनाङ्के आचर्यते। स्वातन्त्र्यदिवसः अपि कथ्यते । १९४७ तमे वर्षे अस्मिन् दिने अस्माकं देशः आङ्ग्लानां दासत्वात् मुक्तः अभवत् । एतां स्वतन्त्रतां प्राप्तुं भारतजनाः गान्धीजी-नेतृत्वे दीर्घकालं यावत् अहिंसक-आन्दोलनं कर्तव्यम् आसीत् । अस्मिन् तस्य कारागारस्य कठोरयातनाः अपि सोढव्याः आसन् । अस्मिन् दिने सर्वत्र देशे स्वातन्त्र्यदिवसः उल्लासेन, धूमधामया च आचर्यते । अस्मिन् दिने शहीदों का अमर यज्ञ इत्यस्मै स्मरन् करोति वयम्‌ राष्ट्रीय एकता  एवं अखंडता प्रतिज्ञां करोति । गणतन्त्रदिवसः प्रतिवर्षं २६ जनवरी दिनाङ्के सम्पूर्णे देशे आचर्यते । अस्माकं देशस्य संविधानं १९५० तमे वर्षे जनवरीमासे २६ दिनाङ्के प्रवर्तते स्म । अस्याः तिथ्याः अपरं ऐतिहासिकं महत्त्वं अपि अस्ति । २६ जनवरी १९३० रवि नदीतीरे इत्युपरि लाहौर काँग्रेस सत्र इत्यस्मिन्‌ पं. जवाहरलाल नेहरू इति शिरः सम्पूर्ण स्वाधीनता इत्यस्य प्रस्ताव अतीतः । २६ जनवरी दिनाङ्के देशे सर्वत्र विशेषोत्सवानां आयोजनं भवति । राज्यराजधानीषु विशेषाणि परेड-प्रदर्शनानि भवन्ति । देशस्य राजधानी दिल्लीनगरे विशेषसज्जाभिः सह विशालः परेडः बहिः निष्कासितः भवति । सामाजिक एवं धार्मिक उत्सवेषु होली, दीपावली, गुरुपर्ब, क्रिसमस, ईद इत्यादिषु स्वकीयं महत्त्वम् अस्ति। एते सर्वे उत्सवाः जीवने आनन्दं, उत्साहं च जनयन्ति।