गाय 
गो
Cow 


गोः दुग्धपशुः ।

गोः श्वेता रक्ता कृष्णा वा बेजवर्णा वा । अस्य द्वौ शृङ्गौ स्तः । अस्य पुच्छं दीर्घम् अस्ति। तस्य खुराणि विदीर्णानि भवन्ति।

गौ तृणं तृणं धान्यं केकं च खादति । गा नः दुग्धं ददाति। अस्य दुग्धं लघु, मधुरं, पौष्टिकं च भवति ।

गोस्य वत्सः 'वत्स' इति उच्यते । यदा वत्सः बृहत् भवति तदा 'वृषभ' इति उच्यते ।

वयं गां माता इति मन्यामहे।