दीपावली 
Deepawali Festival


दीपावली अस्माकं देशस्य बृहत्तमः उत्सवः अस्ति। अयं पर्व आश्विनमासस्य अमावस्यायां (अमावस्यायां) आचर्यते । जनाः स्वगृहाणि स्वच्छं कुर्वन्ति, अलङ्करोति च। नवीन वस्त्र सिलाई करें। गृहे एव व्यञ्जनानि निर्मीयन्ते।

दीपावलीयाः सायंकाले जनाः स्वगृहेषु मृत्तिकादीपान् प्रज्वालयन्ति । तेषां प्राङ्गणे रङ्गोलीं अलङ्करोति। गृहात् बहिः प्रकाशः दृश्यते। अस्मिन् दिने पूज्यते लक्ष्मी धनदेवता । बालकाः बहु पटाखाः विस्फोटयन्ति स्म।

दीपावलीयाः द्वितीयदिने नूतनवर्षस्य आरम्भः भवति । अस्मिन् दिने जनाः परस्परं गृहं गत्वा 'साल-मुबारक' इति वदन्ति ।

सत्यमेव दीपावली आनन्दस्य प्रकाशस्य च अद्वितीयः उत्सवः अस्ति।