होली 
होली
Holi Festival


होली आनन्दस्य, विनोदस्य च उत्सवः अस्ति।

फागुनमासस्य पूनमदिने होलीपर्व आचर्यते । द्विदिनस्य पर्व अस्ति । होली प्रथमे दिने सायं प्रज्वलितं भवति। नवसस्यस्य भोजनेन स्त्रियः होलीम् आराधयन्ति। द्वितीय दिन 'धुलेन्दी' कहते हैं। अस्मिन् दिने जनाः वर्णं क्रीडन्ति । पिचकारिभिः वर्णैः पूरयित्वा परस्परं पातयेत् । जनाः अपि परस्परं अबीर-गुलालं पातयन्ति ।

होलीक्रीडां कृत्वा जनाः विविधानि व्यञ्जनानि खादन्ति । परस्परं गृहं गत्वा आलिंगयन्ति। विविधैः व्यञ्जनैः परस्परं स्वागतं कुर्वन्ति ।

सत्यं होली वर्णानां पर्व अस्ति।