महात्मा गाँधी
Mahatma Gandhi


महात्मा गान्धी अस्माकं देशस्य महान् नेता आसीत् ।

गान्धी का जन्म अक्टोबर 2, 1869 को गुजरात के पोरबन्दर में हुआ। तस्य नाम मोहनदासः आसीत् । तस्य पितुः नाम करमचन्दः अस्ति

तथा मातुः नाम पुत्लिबाई आसीत्। गान्धीजी इङ्ग्लैण्डदेशं गत्वा विधिपरीक्षायां उत्तीर्णः अभवत् ।

वर्धमानः गान्धीजी देशं स्वतन्त्रं कर्तुं आन्दोलनं प्रारब्धवान् । सत्यमहिंसापथमनुवर्तत । सः आङ्ग्लानां दासत्वात् देशमुक्तिं प्राप्तवान् । १९४८ तमे वर्षे दिल्लीनगरे गान्धीजी इत्यस्य हत्या अभवत् ।

गांधीजी भारत के 'राष्ट्रपिता' कहा जाता है। गाँधीजी को हम स्नेह से 'बापू' कहते हैं।