पर्यावरण संरक्षण
पर्यावरणम्‌ संरक्षण
Paryavaran Sanrakshan


यस्मिन् वातावरणे वयं श्वसामः तत् पर्यावरणम् इति उच्यते । अस्य वातावरणस्य कारणेन वयं जीविताः स्मः। यदि अतितप्तं वा अतिशीतं वा भवति तर्हि जीवनस्य अन्त्यं भवितुम् अर्हति । यदि प्राकृतिकरूपेण उपलब्धं जलं निवर्तते, पृथिवी दूषितसस्यानि वर्धयितुं आरभते, तदा अस्माकं जीवनं कठिनं भविष्यति। वयं मानवाः प्राणिनः च केवलं सुरक्षिते स्वस्थे च वातावरणे एव जीवितुं शक्नुमः। अतः अस्माकं पर्यावरणं स्वस्थं स्थापयितुं अस्माकं दायित्वं भवति। एतदर्थम् अस्माभिः पृथिवी हरिता स्थापनीया। अस्य जलसम्पदः शुद्धाः एव स्थापनीयाः सन्ति । अस्माकं आकांक्षाणां कृते वयं यत् अविवेकी प्रदूषणं प्रसारयामः तत् अवश्यमेव निवर्तनीयम्।